@i ##BIBLIOTHECA BUDDHICA.XXIX## PRAJNA PARAMITA- RATNA-GUNA-SAMCAYA-GATHA SANSCRIT AND TIBETAN TEXT edited by E. OBERMILLER MOCKBA-1937 @ii [russian] @001 BIBLIOTHECA BUDDHICA. XXIX PRAJNA PARAMITA- RATNA-GUNA-SAMCAYA-GATHA SANSCRIT AND TIBETAN TEXT edited by E. OBERMILLER Neudruck der Ausgabe 1937 BIBLIO VERLAG. OSNABRUCK.1970 @002 Printed in W-Germany Gesamtherstellung: Proff & Co. KG, Bad Honnef a. Rhein @003 INTRODUCTION The present fasciculus of the Bibliotheca Buddhica contains the edition of the original text of the Prajna-paramita-ratna- guna-samcaya-gatha or simply Samcaya and of its Tibetan translation. It has been prepared on the foundation of a Chinese xylograph which has been discovered by Prof. M. Tubiansky in Mongolia, in the monastery of Manjusri (Mandzusriin kiit) among other valuable texts, the most important of which is Nagarjuna’s Catuhstava in the original, to be edited by Prof. Tubiansky himself. The xylograph of the Samcaya consists of 109 folia on hard grey Chinese paper with Tibetan numerals on the left and Chinese numerals on the right side of each recto; the Chinese numerals stand moreover on the right side of each verso. The upper part of fol. 1 is painted yellow and contains the title## AryaprajJApAramitAratnaguNasaMcayagAthA nAma viharati sma | ##in the vartu characters with Tibetan transliteration and Tibetan translation below: The text itself is printed in the lanca characters, two lines on each folium, recto and verso with Tibetan transliteration and translation. It would be very interesting to compare our xylo- graph with the Cambridge MS of the Samcaya indicated in Prof. C. Bendall’s catalogue. The Prajna-paramita-ratna-guna-samcaya represents a sum- mary of the Prajna-paramita in verse, its gatha portion, similar to the gathas of the Lankavatara and those of the Dasubhumaka- sutra, edited by Drs. J. Rahder and S. Susa. Besides its appearing @004 as a separate text, it is included in the Prajna-Paramita of 18000 slokas and forms its 24-th chapter. The whole of it is written in an irregular vasantatilaka metre for which the Tibetan has verses of 11 syllables. Its language is the Gatha dialect or, as Prof. M. Winternitz considers it more proper to be called, “mixed sanscrit”, extremely irregular with many awkward forms and constant substitutions of long vowels for short ones and the reverse metri causa. Among the most irregular forms we have in the first place the dvandva compound raha-pratyaya where the first member stands for arhat and the second for pratyekabuddha ! At the end of the whole text we have two verses in the sardulaavikridita metre which belong to the celebrated acarya Haribhadra by whom the text of the Samcaya has been revised and who most probably has arranged the text in accordance with the chapters of the Astasahasrika-prajna-paramita in which form it appears in our edition. The Tibetan translation of the Samcaya as a separate text has been made by the famous lo-tsa-va Pal-tseg The version of the Samcaya as the 84-th chapter of the Astadasasahasrika is the work of Ye-Sei-De the chief translator of the Sutras in the Kangyur. As concerns the commentaries on the Samcaya, the three that are known to us explain the Samcaya from the standpoint of the teaching of the Path to Enlightenment and establish the concordance between the gathas of the Samcaya and the karikas of the Abhisamayalamkara. These three comment- aries are counted among the 21 commentaries on the Abhi- samayalamkara are as follows: 1. The Samcaya-gatha-panjika Subodhini nama of Haribhadra Tangyur MDO, VIII, 1-93). 2. The Samcaya-gatha-panjika of Haribhadra’s pupil Buddha- srijnana (Tg. MDO, VIII, 135-223). @005 3. The Prajna-paramita-kosa-tala ascribed to Dharmasri (Tg. MDO, XI, 331-340). The last of these works is not held in esteem by the Tibetan scholars. Its authorship is dubious and it is characterized by Tson-kha-pa as a feeble work of some unknown Tibetau author. As regards the Subodhini, Haribhadra’s authorship is denied by the Pandit Sthirapala or Trilaksa and the Great Translator Nog Lo-dan-sei-rab. But, as says Tson-kha-pa, we shall nevertheless be right if we take it as the work of Haribhadra, since the Pandit Abhayakaragupta in his Marmakaumudi speaks of it as such.{1 ##For all these references see my Doctrine of Prajna-paramita, Acta Orientalia, v. XI, p.10.##} At the beginning of the Subodhini we have the interesting statement that the Samcaya had been first delivered in the dialect of Central India or, as we have it in Bu-ston’s History of Buddhism,{2 Translation, v. II, p. 51.} in the dialect of Magadha. We could, perhaps, take this as an indication, that there must have existed somewhere a Prakritic Prajna-paramita in verse. In the present edition we have shown throughout the concordance between the Samcaya and the Astasahasrika prajna- paramita.## @006 [##BLANK##] @007 AryaprajJApAramitAratnaguNasaMcayagAthA | {1 ##Xyl.;## namo ‘ryamaJjuzriye}nama AryamaJjuzriye | atha khalu bhagavAMstAsAM catasRNAM parSadAM saMpraharSaNArthaM punarapImAM prajJAprAramitAM paridIpayamAnastasyAM velAyAmimA gAthA abhASata | parapremagauravuprasAdu upasthapitvA prajahitva AvaraNakleza malAtikrAntA: | zRNutA jagArthamabhiprasthitasUratAnAM prajJAya pAramita yatra caranti zUrA: ||1|| yAvanti nadya pravahanti ha jambudvIpe phalapuSpaauSadhavanaspati rohayanti | @008 bhujagendranAgapatinizraya nopatapte tasyAnubhAvazriyasA bhujagAdhipasya ||2|| yAvantni dharma jinazrAvaka dezayanti bhASanti yuktisahitAMzca udIrayanti | paramAryasaukhyakriyatatphalaprAptitA ca sarvo ayaM puruSakAru tathAgatasya ||3|| ##A. 4 6-8## kiM kAraNaM yajjinu bhASati dharmanetrI tatrAbhizikSita nararSabhaziSyabhUtA: | sAkSAtkaritva yathazikSita dezayanti buddhAnubhAva na punAtmabalAnubhAvA ||4|| ##A. 4. 8 sqq. @009 yasminna prajJAvarapAramitopalabdhi na ca bodhisattvaupalabdhi na citta bodhe{1 ##Xyl.## bodhe}: | evaM zruNitva na ca muhyati nAsti trAso so bodhisattva carate sugatAna prajJAM ||5|| ##A. 4. 18-5. 10.## na ca rUpavedana na saMjJa na cetanA ca vijJAnasthAnu aNu{2 ##Xyl.## anumAtra}mAtra labhonti tasya | so sarvadharma asthito aniketacArI aparigRhIta labhate sugatAna bodhiM ||6|| ##A. 8. 3-20.## atha zreNikasya abhutI parivrAjakasya jJAnopalambhu na hi skandhavibhAvanA ca | yo bodhisattva parijAnati eva dharma na ca nirvRtiM spRzati so viharAti prajJAM ||7|| ##A. 8. 20-10. 1.## @010 vyuparIkSate punarayaM katareSu prajJA kasmAtkuto va imi zUnyaka sarvadharmA: | vyuparIkSamANu na ca lIyati nAsti trAso {1 ##Xyl.## Asantu}Asannu so bhavati bodhayi bodhisattvo ||8|| ##A. 10. 1-11. 12.## sa ci rUpasaMjJA api vedana cetanA ca vijJAnaskandha caratI aprajAnamAno | imi skandha zUnya parikalpayi bodhisattvo carato nimitta anu{2 ##Sic metr. causa for:## anutpAda^}pAdapade asakto ||9|| ##A. 11. 12-12. 10.## na ca rUpavedana na saMjJa na cetanAyA vijJAni yo na caratI aniketacArI | caratIti so na{3 ##Xyl.## nu} upagacchati prajJadhIro anupAdadho spuzati zAntisamAdhizreSThAM ||10|| ##A. 12. 11-13. 11.## @011 evAtmazAnta viharanni{1 ##Xyl.## viharantiha}ha bodhisattvo so vyAkRto puramakehi tathAgatehi na ca manyate ahu samAhitu vyusthito vA kasmArtha dharmaprakRtI{2 ##Xyl.## dharmaprakRti}parijAnayitvA ||11|| ##A. 13. 12-17.## evaM carantu caratI sugatAna prajJAM no cApi so labhati yatra carAti dharmA | caraNaM ca so {3 ##Xyl.## acaNAJca}acaraNaM ca prajAnayitvA [##6a.##} eSA sa prajavarapAramitAya caryA ||12|| ##A. 14. 15 sqq.## @012 yo sau na vidyati sa eSa avidyamAno tA bAlu kalpayi avidya karoti vidyAM | vidyA avidya ubhi eti asanta dharmA niryAti yo imi prajAnati bodhisattvo ||13|| ##A. 15. 4-16. 1.## mAyopamA ya iha jAnati paJca skandhAn [##7a.##] na ca mAya anya na ca skandha karoti {1 ##Xyl.## anyAM}anyAn | nAnAtvasaMjJavigato upazAntacArI eSA sa prajJavarapAramitAya caryA ||14|| ##A. 16. 2-17. 7.## kalyANamitrasahitasya vipa{2 ##Xyl.## vipasyakasya}zyakasya trAso na bheSyati zruNitva jinAna mAtAM | yo pApamitrasahito ca parapraNeyo [##7b.##] so AmabhAjana yathodakaspRSTa bhinno ||15|| ##A. 17. 8-18. 3.## @013 kiM kAraNaM ayu pravuvyati bodhisattvo sarvatra saGga{1 ##Sic acc. to Tib.; Xyl.:## saGgakriya}kSaya icchati saGgacchedI | bodhiM spRziSyati jinAna asaGgabhUtAM {2 ##Xyl.## tasmAddhi}tasmAddhi nAma labhate ayu bodhisattvo ||16|| ##A. 3-9.## [##8a.##] mahasattva so ‘tha kenocyati kAraNena mahatAya agra ayu bheSyati sattvarAze | dRSTIgatAM mahati cchindati sattvadhAto mahasattva tena hi pravucyati kAraNena ||17|| ##A. 18. 10-19. 5## mahadAyako mahatabuddhi mahAnubhAvo mahayAna uttama jinAna samAbhirUDho | mahatA sanaddhu namuciM zaTha dharSayiSye mahasattva tena hi pra{3 ##Xyl.## prabuddhAta}vucyati kAraNena ||18|| ##A. 19. 6-20. 12## @014 [##8b.##] mAyAkaro yatha catuSpathi nirminitvA mahato janasya bahu cchindati zIrSakoTI | yatha te ca mAya tatha jAnati sarvasattvAn nirmANu sarva jagato na ca tasya trAso ||19|| ##A. 21 1-12.## rUpaM ca saMjJa api vedana cetanA ca vijJAna bandhu na ca mukta asaGgabhUto | [##9a.##] evaM ca bodhi kramate na ca lInacitto sannAha eSa vara pudgalauttamAnAM ||20|| ##A. 21. 20-23. 4.## kiM kAraNaM ayu pravucyati bodhiyAno yatrA ruhitva sa nirvApayi sarvasattvAn | AkAzatulyu ayu yAna mahAvimAno sukhasaukhyakSemamabhiprApuNi yAnazreSTho ||21|| ##A. 23. 5-24. 7.## @015 [##9b.##] na ca labhyate ya vrajate diza AruhitvA nirvANa uktagamanaM gati nopalabdhi: | yatha agninirvRtu na tasya gatipracAro so tena nirvRti pravucyati kAraNena ||22|| pUrvAntato na upalabhyati bodhisattvo aparAntato ‘pi pratiupanna triyadhvazuddho | [##10a.##] yo zuddha so anabhisaMskRtu niSprapaJco eSA sa prajJavarapAramitAya caryA ||23|| ##A. 24. 11 sqq.## yasmiMzca kAli samaye vidubodhisattvA evaM carantu anupAdu vicintayitvA | @016 mahatIM jane ‘tikaruNA na ca sattvasaMjJA eSA sa prajJavarapAramitAya caryA ||24|| ##A. 26. 15 sqq.## [##10b.##] sa ci sattvasaMjJA du:khasaMjJa upAdayAtI {1 ##Xyl.## kari^}hariSyAmi du:kha jagatIM kariSyAmi arthaM | so A{2 ##Xyl.## Atmasaparikalpaku}tmasattvaparikalpaku bodhisattvo na ca eSa prajJavarapAramitAya caryA ||25|| ##A. 28. 7-9 sqq.## [##11a.##] yatha AtmanaM tatha prajJAnati sarvasattvAn yatha sarvasattva tatha jAnati sarvadharmAn | anupAdupAdu ubhaye avikalpamAno eSA sa prajJavarapAramitAya caryA ||26|| ##A. 28. 15-29. 7 sqq.## @017 yAvanti loki parikIrtita dharmanAma sarveSu pAdu samatikramu nirgamitvA | amRtaM ti jJAnu paramaM na tu yo pareNa ekArtha prajJa ayu pAramiteti nAmA ||27|| [##11b##] evaM carantu na ya kAGkSati bodhisattvo jJAtavya yo viharate sa{1 ##The Tib. differs.##} upAyaprajJo | prakRtIasanta parijAnayamAna dharmAn eSA sa prajJavarapAramitAya caryA ||28|| ##A. 31. 13-18.## bhagavatyAM ratnaguNasaMcayagAthAyAM sarvAkArajJatAcaryAparivarto nAma prathama: || || rUpasmi yo na sthihate na ca vedanAyAM [##12a.##]saMjJAya yo na sthihate na ca cetanAyAM | vijJAna yo na sthihate sthitu dharmatAyAM eSA sa prajJavarapAramitAya caryA ||1|| {2 ##H should have been:##} @018 nityamanityasukhadu: khazubhAzubhanti AtmanyanAtmi tathatA tatha zUnyatAyAM | phalaprAptitAya athito arahantabhUmau pratyekabhUmi athito tatha buddhabhUmau ||2|| ##A. 35. 1-37.3.## [##12b.##] yatha nAyako’sthitaku dhAtu asaMskRtAyA tatha saMskRtAya athito aniketacArI evaM ca sthAnu athito sthita bodhisattvo asthAnu sthAnu ayu sthAnu jinena ukto ||3|| ##A. 37. 14. sqq.## yo icchatI sugatazrAvaka haM bhaveyaM pratyekabuddha bhaviyAM tatha dharmarAjo | imu kSAntyanAgami na zakyati prApuNetuM [##13a.##] yatha ArapAragamanAya atIradarzI ||4|| ##A. 38. 19-39. 5.## @019 yo dharma bhASyati ya bhASyati bhASyamANAM phalaprApta pratyayajino tatha lokanAtho | nirvANato adhigato vidupaNDitehi sarve ta Atmaja nidRSTu tathAgatena ||5|| ##A. 39. 6-40. 11.## [13b.##] catvAri pudgala ime na trasanti tasmi{1 ##Xyl.## yesmi} jinaputra satyakuzalo avivartiyazca | {2 ##Xyl.## ahamvi^}arhan vidhUtamalakleza prahINakAGkSo kalyANamitraparipAcita yazcaturtha: ||6|| ##A. 40. 12-20.## evaM caranta vidupaNDitu bodhisattvo {3 ##Xyl.## nArhamvi}nArhammi zikSati na pratyayabuddhabhUmau | @020 [##14.a] sarvajJatAya anuzikSati buddhadharme zikSA azikSa na ya zikSati eSa zikSA ||7|| ##A. 42. 9-14.## na ca rUpavRddhiparihANiparigrahAye na ca zikSatI{1 ##Xyl.## ^ti} vi{2 ##Xyl.## vividha^}vidhadharmaparigrahAye | sarvajJatAM ca parigRhNati zikSamANo niryAyatI ya iya zikSa guNe ratAnAM ||8|| ##A. 42. 15-43.21.## [##14b.##] rUpe {3 ##Xyl.## Na}na prajJa iti rUpi na asti prajJA{4 ##Xyl.## prajJA:} vijJAna saMjJa api vedana cetanA ca | na ca eti prajJa iti teSu{5 ##Xyl.## teSa} na asti prajJA AkAzadhAtusama tasya na cAsti bheda: ||9|| ##A. 44. 15-22.## @021 ArambaNAna prakRtI sa ananta{1 ##Xyl.## ^pArA:}pArA sattavAna yA ca prakRtI sa anantapArA | [##15a.##]AkAzadhAtuprakRtI sa anantapArA prajJApi lIkavidunAM sa anantapArA ||10|| ##A. 45. 1-46. 1. sqq.## saMjJeti nA{2 ##Compare Tib.##}ma parikIrtitu nAyakena saMjJa vibhAviya prahANa vrajanti pAraM | ye atra saMjJavigamaM anuprAptavanti te pAraprApta sthitu pAramitehu bhonti ||11|| ##A. 47. 1-6.## [##15b.##] sa ci gaGgavAlukasamAni sthihitva kalpA sattveti zabda parikIrtayi nAyako’yaM | sattvasyupAdu kutu bheSyati Adizuddho eSA sa prajJavarapAramitAya caryA ||12|| ##A. 47. 10-17.## @022 [##16a.##] evaM jino bhaNati apratikUlabhANI yadahaM imAya varapAramitAya AsI | tada vyAkRto ahu parApuruSottamena buddho bhaviSyasi anAgatu adhvanasmin ||13|| ##A. 48. 8-15.## bhagavatyAM ratnaguNasaMcayagAthAyAM zakraparivarto nAma dvitIya: || || [##16b.##] ya imAM grahISyati paryApunatI sa nityaM prajJAyapAramita yatra caranti nAthA: | viSavahnizastra udakaM na kramAti tasyo otAru mAru na ca vindati mArapakSo ||1|| ##A. 49. 10-50. 10 sqq.## @023 parinirvRtasya sugatasya kareya stUpA{1 ##Xyl.## stUpAM}n {2 ##Xyl.## pUjoya}pUjeya saptaratanAmayu kazcideva | te hI prapUrNasi ya kSetrasahasrakoTyo yatha gaGgavAlikasamai: sugatasya stUpai: ||2|| ##A. 57. 10-58. 15.## yAva{3 ##Xyl.## yavanta}nta sattva puna {4 ##Xyl.## tAntaka}nAntakakSetrakoTyo [##17a.##] te sarvi pUjana kareyara{5 ##Xyl.## ^raNantakalpAM}nantakalpAn | di{6 ##Xyl.## divya^}vyehi puSpavaragandhivilepanehi kalpAMstriyadha parikalpya tato ca bhUya: ||3|| yazco imAM sugatamAta likhitva puste yata utpatI dazabalAna vinAyakAnAM | dhAreya satkarayi puSpavilepanehi [17b.##] kalapuNya bhonti na sa stUpi karitva pUjAM ||4|| ##A. 58. 15-72. 4.## @024 mahavidya prajJa ayu pAramitA jinAnAM du:khadharmazokazamanI pRthusattvadhAto | ye’tIta ye’pi ca dazaddizalokanAthA ima vidya zikSita anuttaravaidyarAjA ||5|| [##18a.##] ye vA caranti cariyAM hitasAnukampAM iha vidya zikSita vidU spaziSyanti bodhiM | ye saukhya saMskRta asaMskRta ye ca saukhyA: sarve ca saukhya prasutA itu veditavyA: ||6|| ##A. 73. 1-75. 11 sqq## bIjA: prakIrNa pRthivIsthita saMbhavanti sAmagrilabdhu viruhanti anekarUpA: | [##18a.##] yAvanti bodhiguNa pAramitAzca paJca prajJAyapAramita te viruhanti sarve ||7|| ##A. 81. 16-82. 2.## @025 yenaiva rAja vrajate saTa cakravartI tenaiva sapta ratanA valakAyu sarvo | yenaiva prajJa iya pAramitA jinAnAM tenaiva sarva guNadharma samAgamanti ||8|| [##19a.##] bhagavatyAM ratnaguNasaMcayagAthAyAmaprameyaguNadhAraNapAramitAstUpasatkAraparivarto nAma tRtIya: || zakro jinena paripRcchitu praznamAhu sa ci gaGgavAlikasamA siya buddhakSetrA: | jinadhAtu sarvi paripUrita cUDibaddhvA [##19a.##] imameva prajJavarapAramitAhu gRhNe ||1|| ##A. 94. 2-9.## @026 kiM kAraNaM na mi zarIri agauravatva api tU khu prajJa paribhAvita pUjayanti | yatha rAjanizritanaro labhi sarvi pUjAM tatha prajJapAramitanizritabuddhadhAtu: ||2|| ##A. 94. 9-99. 11.## maNiratna sarvaguNayukta anarghaprApto [##20a.##] yasmi karaNDaki bhave sa namasyanIya | tasyApi uddhRtaM spRhanti karaNDakasmiM tasyaiva te guNamayA ratanasya bhonti ||3|| ##A. 96. 11-98. 15.## emeva prajJavarapAramitAguNAni yannirvRte’pi jinadhAtu labhanti pUjAM | tasmAhu yo{1 ##Xyl.## yA} jina{2 ##Xyl.## ^guNAM}guNAn parighetukAmo [##20b.##] so prajJapAramita gRhNatu eSa mokSo ||4|| ##A. 98. 16-99. 20.## @027 pUrvaMgamA bhavatu dAnu dadantu prajJA zIle ca kSAnti tatha vIrya tathaiva dhyAne | parigrAhikA kuzaladharmaavi{1 ##Xyl.##^pranAze}praNAze ekA ca sA api nidarzayi {2 ##Xyl.## sarvadharmAM}sarvadharmAn ||5|| ##A. 100. 21-101. 7.## yatha jambudvIpa bahuvRkSasaMhasrakoTI nAnAprakAra vividhAzca anekarUpA: | [##21a.##] na pi cchAyanA na tu bhavetu vizeSatApi anyatra cchAyagatasaMkhyaprabhASamANe ||6|| ##A. 101. 7-10.## emeva paJca imi pAramitA jinAnAM prajJAyapAramitanAmatayA bhavanti | sarvajJatAya pariNAmayamANa sarve SaDapIha ekanayamarcchati bodhinAmA ||7|| ##A. 101. 10-13.## @028 [##21a.##] bhagavatyAM ratnaguNasaMcayagAthAyAM guNaparikIrtanaparivarto nAma{1 ##Xyl.## nAmazcaturtha:} caturtha: || || sa ci rUpasaMjJa api vedana cetanAyAM cittaM anitya pariNAmayi bodhisattvo | prativarNikAya carate aprajAnamAno na hi dharma paNDita {2 ##Xyl.## vinAya ##Cf. Uttaratantra, Transl. p. 134.##}vinAza karoti jAtu ||1|| ##A. 112. 15-18 sqq.## [##22a.##] yassinna rUpa api vedana cApi saMjJA vijJAna naiva na pi cetanayopalabdhi: | anapAduzUnyanaya jAnati sarvadharmAn eSA sa prajJavarapAramitAya caryA ||2|| @029 yAvanti gaGganadivAlikatulyakSetre tAvanti sattva arahanti vineya kazcit | [##22b.##] yaMzcaiva prajJa ima pAramitA likhitvA parasattvi pustaku dadeyu viziSTapuNya: ||3|| ##A. 122. 3-125. 2.## kiM kAraNaM ta iha zikSita vAdizreSThA gamayAnti dharma nikhilAniha zUnyatAyAM | yA zrutva zrAvaka spRzanti{1 ##Xyl.## arhanti} {2 ##Xyl.## vimukta}vimukti zIghraM pratyekabodhi spRzayanti ca buddhabodhiM ||4|| ##A.125. 2-133. 9.## [##23a.##] asato'{3 ##Xyl.## Gkarusya (##sicl##)}Gkarasya drumasaMbhavu nAsti loke kuta zAkhapattraphalapuSpaDapAdu tatra | vina bodhicitta jinasaMbhavu nAsti loke kuta zakravrahmaphalazrAvakaprAdubhAva: ||5|| @030 AdityamaNDalu yadA prabhajAlamuJcI [##23a.##] karmakriyAsu tada sattva parAkramanti | tatha bodhicitta sada lokavidusya jJAto jJAnena sarvaguNadharma samAgamanti ||6|| yatha nopatapta asato bhujagAdhipasya kuta nadya prasravu bhavediha jambudvIpe | asatA nadIya phalapuSpa na saMbhaveyu na ca sAgarANa ratanA bhavi naikarUpA: ||7|| [##24a.##] tatha bodhicitta asatIha tathAgatasya kuta jJAnaprasravu bhavediha sarvaloke | jJAnasya co asati nAsti guNAnuvRddhi: na ca bodhisAgarasamAna ca buddhadharmA: ||8|| @031 yAvanti loki kvaci jotikaprANibhUtA obhAsanArtha prabha osarayanti sarve | [##24b.##] parasUryamaNDalavinisRta ekarazmI kalApi jyotikagaNesiya sarva AbhA: ||9|| ##A. 134. 6-12.## bhagavatyAM ratnaguNasaMcayagAthAyAM puNyaparyAyaparivarto nAma paJcama: || || yAvanti zrAvakagaNA: prasavanti puNyaM [##25a.##] dAnaM ca zIlamapi bhAvanasaMprayuktaM | sa hi bodhisattva anumodana ekacitte na ca sarvazrAvakagaNesiyapuNyaskandho ||1|| ##A. 135. 2-10.## @032 ye buddhakoTiniyutA purimAdhvatItA ye vA anantavahukSetrasahasrakoTya: | ti{1 ##Xyl.## niSThanti}SThanti ye'pi parinirvRtalokanAthA dezanti dharmaratanaM du:khasaMkSayAya ||2|| [##25b.##] prathamaM upAdu varabodhayi cittapAdo yAvatsadharmakSayakAlu vinAyakAnAM | ekasminantari ya teSa jinAna puNyaM sahayuktapAramita ye’pi ca buddhadharmA: ||3|| ##A. 135. 11-136.6, 7 sqq.## yazcaiva buddhatanayAna ca zrAvakANAM zaikSa azaikSa kuza{2 ##Xyl.## ^lAzrava}lAzrava nAsravAzca [##26a.##] paripiNDayitva anumodayi bodhisattvo sarvaM ca nAmayi jagArthanidAna bodhi ||4|| ##A. 137. 7-138. 12.## @033 pariNAmayantu {1 ##Xyl.## yadhi}yadi vartati cittasaMjJA tatha bodhisattvapariNAmana sattvasaMjJA | saMjJAya dRSTisthitu citta tisaMga{2 ##Sic metri causa for## trisaMgayukto; ##vide Tib.##}yukto pariNAmitaM na bhavatI upalabhyamAnaM ||5|| ##A. 142. 12-21.## [##26b.##] sa ci eva jAnati nirudhyati kSINadharmA taccaita kSINa pariNAmayiSyanti yatra | na ca dharmadharmi pariNAmayate kadAcit pariNAmitaM bhavati eva prajAnamAne ||6|| ##A. 142. 21-143. 3 sqq.## sa ci so nimitta kurute na ca mAnayAtI atha Animitta pariNAmitu bhonti bodhau | [##27a.##] viSasRSTabhojanu yathaiva kriyApraNIto tatha zukladharmaupalambha jinena ukto ||7|| ##A. 150. 11-153. 1.## @034 tasmAhu nAma pariNAmana zikSitavyA yatha te jinA kuzala eva prajAnayanti | yajjAtiyo yaM prabhavo yadalakSaNaM ca anumodamI tatha tathA pariNAmayAmi ||8|| ##A. 153. 1-12.## [##24b.##] evaM ca puNya pariNAmayamAna bodhau na ca so hi buddha kSipate jinauktavAdI | yAvanti loki upalambhikabodhisattvA{1 ##Xyl.## ^sattvo} abhibhonti sarvi pariNAmayamAna zUro ||9|| ##A. 153.12. cqq.## @035 bhagavatyAM ratnaguNasaMcayagAthAyAmanumodanaparivarto nAma {1 ##Xyl.## SaSThama:}SaSTha: || [##28a.##] jAtyandhakoTiniyutAnyavinAyakAnAM mArge akovidu kuto nagarapraveze | vina prajJa paJca imi pAramitA acakSu: avinAyakA na prabhavanti spRzetu bodhiM ||1|| ##A. 172. 12-18.## ya{2 ##Xyl.## yattantarazmi}trAntarasmi bhavate pragRhIta prajJA tatu labdhu cakSu bhavatI imu nAmadheyaM | [##28b.##] yatha citrakarma pariniSThita cakSuhIno na ca tAva puNyu labhate akaritva cakSu: ||2|| ##A. 172. 19-173. 2.## yada dharma saMskRta asaMskRta kRSNa zuklo aNumAtru no labhati prajJavibhAvamAna: | yada prajJapAramita gacchati saMkhya loke AkAza yatra na pratiSThitu kiMci tadvat{3 ##Xyl.## tatra.} ||3|| ##A. 172. 13-15 sqq.##} @036 [##29a.##] na ci manyate ahu carAmi jinAna prajJAM mociSya sattvaniyutA{1 ##Xyl.## ^yutAM}n bahuroga{2 ##Xyl.## spRSTAM}spRSTAn | ayu sattvasaMjJaparikalpaku bodhisattvo na ca eSa prajJavarapAramitAya caryA ||4|| ##A. 175. 11-15 sqq.## yo bodhi sattvavarapAramiteha{3 ##Xyl.## ^teti} cIrNo paricArikA ya na ca kAGkSati paNiDatehi | [##29b.##] saha zrutva tasya puna bheSyati {4 ##Xyl.## zAstra^}zAstRsaMjJA so vA laghU anubudhiSyati bodhizAntA ||5|| ##A. 176. 7-13; 20 sqq.## satkRtya buddhaniyutAn{5 ##Xyl.## ^yutAM} paricArikAyAM na ca prajJapAramitazra{6 ##Xyl.## ^ddhadhitA}ddadhitA jinAnAM | @037 zrutvA ca so imu kSipISyati so'lpabuddhi: sa khipitva yAMsyati avIcimatrANabhUto ||6|| ##A. 178. a-183. 4.## tasmAhu {1 ##Xyl.## zraddhadhati}zraddhadhata eva jinAna mAtAM [##30a.##] yadi icchayA spRzitu uttamabuddhajJAnaM so vANijo yatha vrajitva na ratnadvIpaM mUlAtu chedana karitva punAgameyA ||7|| bhagavatyAM ratnaguNasaMcayagAthAyAM nirayaparivarto nAma saptama: || || rUpasya zuddhi phalazuddhita veditavyA [##30b.##] phalarUpazuddhita sarvajJatazuddhimAhu: | sarvajJatAya phalazuddhita rUpazuddhI AkAzadhAtusamatAya abhinnacchinnA: ||1|| ##A. 186. 14-187. 8.## @038 traidhAtukaM samatikrAnta na bodhisattvA klezApanIta upapatti nidarzayanti | jaravyA dhimRtyu vigatAzyuti darzayAnti prajJAya pAramita yatra caranti dhIrA: ||2|| ##A. 188. 2. sqq.## [##31a.##] nAmeva rUpi yagatI ayu paGkasaktA saMsAracakri bhramate'nilacakratulye | jAnitva bhrAntu jagatI mRgavAgureva akAza pakSisadRzA vicaranti prajJA: ||3|| [##31b.##] rUpasmi yo na carate parizuddhacArI vijJAna saMjJa api vedana cetanAyAM | @039 evaM carantu parivarjeyi sarvasaGgA saGgAdvimukta carate sugatAna {1 ##Xyl.## prajJA:}prajJAM ||4|| ##A. 193. 12-195. 19.## bhagavatyAM ratnaguNasaMcayagAthAyAM {2 ##Xyl.## vizuddha^}vizuddhiparivarto nAma aSTama: || [##32a.##] evaM carantu vidupaNDitu bodhisattvo saGgAtra {3 ##Xyl.## cchinta}cchinnu vrajate jagatI {4 ##Xyl.## asakto:}asakta: | {5 ##Xyl.## sUryopa}sUryo'vi Nhugrahamukta virocamAno agrIva yukta tRNakASThavanaM dahAti ||1|| prakRtIya zuddha {6 ##Xyl.## paribuddhimi}parizuddhimi sarvadharmAn prajJAya pAramita pazyati bodhisattvo | na ca pazyaka labhati nApi ca sarvadharmAn [##32b.##] eSA sa prajJavarapAramitAya caryA ||2|| ##A. 200. 18.sqq.## @040 bhagavatyAM ratnaguNasaMcayagAthAyAM stutiparivarto nAma navama: || || zakro jinasya paripRcchati devarAjo ca{1 ##Xyl.## caramAna}ramANa prajJa katha yujyati bodhisattvo | aNumAtra yo na khalu yujyati skandhadhAtau [##33a.##] yo eva yujyati sa yujyati bodhisattva: ||1|| ##A.211. 5-212. 3.## cirayAnaprasthitu sa, vedayitavya sattvo bahubuddhakoTiniyutehi kRtAdhikAro | yo zrutva dharmi imi nirmita mAya{2 ##Xyl.## ^kalpAM}kalpAn na ca kAGkSate ayu prayujyati zikSamANa: ||2|| ##A.213. 3 Sqq.## @041 kAntAramArgi puruSo bahuyojanehi [##33b.##] gopAla sImavanasaMpada pazyayeyo: | AzvAsaprApta bhavatI na ca tasya trAso abhyAsa grAmanagarANi ime nimitta: ||3|| ##A.215. 17-216. 4.## emeva prajJavarapAramitA jinAnAM zRNutAya yo labhati bodhigaveSamANa: | AzvAsaprApta bhavatI na ca tasya trAso [##34a.##] nArhantabhUmi na pi pratyayabuddhabhUmI ||4|| ##A.216. 4-10.## puruSo hi sAgarajala vraji pazyanAya sa ci pazyate drumavanaspatizailarAjaM | athavA na pazyati nimitta nikAGkSa bhontI abhyAzito mahasamudra na so'tidUre ||5|| ##A.216. 14-217. 3.## @042 emeva bodhivaraprasthitu veditavyo [##34b.##] zruNamANa prajJa imi pAramitA jinAnaM | yadyApi saMmukha na vyAkRtu nAyakeno tathapI spRziSyati na cireNa hu buddhabodhiM ||6|| ##A.218. 3-8.## suvasanti kAli patite tRNapatrazAkhA na cireNa patraphalapuSpa samAgamAnti | prajJAya pAramita pazyimu hastaprAptA na cireNa bodhivara {1 ##Xyl.## prApsati}prApsyati nAyakAnAM ||7|| ##A.218. 8-21.## [##35a.##] yatha istri gurviNi ya ceSTati vedanAbhi: jJAtavyu kAlu ayamasya prajAyanAya | tatha bodhisattva zruNamAnu jinAna prajJAM rati cchanda vI{2 ##Xyl.## cchindavIkSAti} spRziSyati bodhi zIghraM ||8|| ##A.218. 1-14.## @043 caramANa prajJavarapAramitAya yogI na ca rUpavRddhi na ca pazyati pArihANiM | [##35b.##] dharmA adharma imu pazyayi dharmadhAtuM na ca nirvRti spRzati so {1 ##Xyl.##viharAtri}viharAti prajJAM ||9|| ##A. 219. 8-16.## caramANu yo na iha kalpayi buddha{2 ##Xyl.## buddhardharmAM}dharmAn balaRddhipAda na ca kalpati bodhizAntAM | avikalpakalpavigato adhiSThAnacArI eSA sa prajJavarapAramitAya caryA ||10|| ##A. 220. 8-14.## @044 [##36a.##] bhagavatyAM ratnaguNasaMcayagAthAyAM dhAraNIguNaparivarto nAma dazama: || || buddhaM subhUti paripRcchati vAdicandraM kiM antarAyu bhaviSyanti guNe ratAnAM | bahu antarAyu bhaviSyanti bhaNAti zAstA tatu alpamAtra parikIrtayiSyAmi tAvat ||1|| ##A.232. 2-6.## [##36b.##] pratibhAna neka vividhAnyupapadyiSyanti likhamAna prajJa imu pAramitA jinAnAM | yuna zIghravidyuta yathA parihAyiSyanti akaritva artha jagatI imu {1 ##Xyl.## ^karma:}mArakarma ||2|| ##A. 232. 11-12.## kAGkSA ca keSaci bhaviSyati bhASyamANe na mamAtra nAma parikIrtitu nAyakena | [##87b.##] na ca jAtibhUmi parikIrtitu nApi gotraM na ca so zruNiSyati {3 ##Xyl.## kSipisyati}kSipiSyati mArakarma ||3|| ##A. 233. 3-15.## @045 evaM ta mUla apahAya ajAna{1 ##Xyl.## ^mAno}mAnA: zAkhA palAza parieSayiSyanti mUDhA: | hastiM labhitva yatha hastipadaM gaveSet tatha prajJapAramita zrutva sUtrAnta eSet ||4|| ##A. 234. 1.-235. 4-3.## [##37b.##] yatha bhojanaM zatarasaM labhiyAna kazcit mArgeSu {2 ##Xyl.## SaSThiku}SaSTiku labhitva sa bhojanAgryaM | tatha bodhisattva ima pAramitAM labhitvA arhantabhUmita{3 ##Xyl. om.##} gaveSayiSyanti bodhiM ||5|| ##A. 239. 1-16.## satkArakAma bhaviSyanti ca lAbhakAmA: sApekSacitta kulasaMbhavasaMprayuktA: | @046 choritva dharma kariSyanti adharmakAryaM [##38a.##] {1##Xyl.## yatha; ##vide Tib.##}patha hitva utpathagatA ima mAra{2 ##Xyl.## ^karma:}karma ||6|| ##A. 242. 6-12.## ye cApi tasmi samaye imu dharmazreSThAM zruNanAya chandika utpAdayiSyanti zraddhAM | te dharmabhANaka viditvana kAryayuktaM premApanIta gamiSyanti {3 ##Xyl.## sadurmaNAzca}sadurmanAzca ||7|| ##A. 243. 9 sqq.## imi mArakarma bhaviSyanti ya tasmi kAle [##38b.##] anye ca neka vividhA bahu antarAyA ye hI samAkulikRtA bahubhikSu tatra prajJAya pAramita etu na dhArayanti ||8|| ##A. 248. 11. sqq.## @047 ye te bhavanti ratanA hi anarghaprAptA durlAbha te bahupratyarthika nityakAlaM | emeva prajJavarapAramitA jinAnAM durlAbhu dharmaratanaM bahupadravaM ca ||9|| navayAnaprasthita sa {1 ##Xyl.##sarva; ##vide Tib.##}sattva parIttabuddhi [##39b.##] ya imAM {2 ##Xyl.## durlAbhudharmaratanaM ##contra metr: vide Tib.##}durlAbhu ratanaM na parApuNAnti | mAro’tra utsuku{3 ##Xyl.## utsaku} bhaviSyati antarAye buddhA dazaddizi parigrahasaMprayuktA: ||10|| ##A.250. 13 sqq.## bhagavatyAM ratnaguNasaMcayagAthAyAM mArakarmaparivarto nAmaikAdazama: || [##39b.##] mAtAya putra vahu santi gilAnikAye- ste sarvi durmanasa tatra prayujyaveyu | @048 emeva buddhapi{1 ##Xyl. om.##} dazaddizi lokadhAtau ima prajJapAramita mAtra {2 ##Xyl.## samandhAharanti; ##the metre is quite irregular.##}samanvAharanti ||1|| ye’tIta ye’pi ca dazadizi lokanAthA itu te prasUta bhaviSyanti anAgatAzca | lokasya darzika janetri jinAna mAtA [##40a.##] parasattvacittacaritAna nidarzikA ca ||2|| ##A. 253.2-255. 17 sqq.## lokasya yA tathata yA tathatArhatAnAM pratyekabuddhatathatA tathatA jinAnAM | ekaikabhAvitathatAM tathatA ananyA prajJAya pAramita buddha tathAgatena ||3|| ##A. 270. 14-271. 1.## @049 tiSThantu loka vidu {1 ##Xyl.## nAM}vA parinirvRta vA{2 ##Xyl.## nAM} [##40b.##] sthita eSa dharmataniyAma zUnyadharmA | tAM bodhisattva tathatAmanubuddhayanti tasmAhu buddha kRtanAma tathAgatebhi: ||4|| ##A. 273.20-274.2. ayu gocaro dazabalAna vinAyakAnAM prajJAya pAramitaramyavanAzritAnAM | du:khitAMzca sattva triapAya {3 ##Xyl.## samuddharanti}samuddharanti na pi sattvasaMjJa api teSu kadAci bhoti ||5|| ##A. 274. 4 sqq.## [##41a.##] siMho yathaiva girikandari nizrayitvA nadate acchambhi mRrga kSudraka trAsayanto | tatha prajJapAramita nizrya narANa siMho nadate acchambhi pRthutIrthikatrAsayanto ||6|| @050 AkAzanizrita yathaiva hi sUryarazmi [##41b.##] tApeti mA dharaNi darzayate ca rUpaM | tatha prajJapAramitanizritadharmarAjo tApeti {1 ##Xyl.## tRSTa^}tRSNanadi dharma nidarzayAti ||7|| {2 ##Sic metri causa for## rUpasyAda^}rUpasya dazarnu adazarnu vadenAye saMjJAyadarzanu adarzanu cetanAye | vijJAnacitamanudarzanu yatra nAstI ayu dharmadarzanu(3)nidiSTu tathAgatena ||8|| [##42a.##] AkAza dRSTu iti sattva pravyAharanti nabhadarzanaM kutu vimRSyatha etamarthaM | tatha dharmadarzanu nidiSTa tathAgatena na hi darzanaM bhaNitu zakya nidarzanena ||9|| @051 bhagavatyAM ratnaguNasaMcayagAthAyAM lokasaMdarzanaparivarto nAma dvAdazama: || [##42b.##] yo eva pazyati sa pazyati sarvadha{2 ##Xyl.## ^dharmA}rmAn sarvAna{3 ##Xyl.## sarvAma^}mAtya kariyAti {4 ##Xyl.## upetya}upekSya rAjA | yAvanti buddhakriya dharmata zrAvakANAM prajJAya pAramita sarva karoti tAni ||1|| ##A. 281.8-14.## na ca rAja grAma vrajate na ca rAjyarASTraM [##43a.##] sarvaM ca Adadati so viSayAtu AyaM | na ca bodhisattva calate kvaci dharmatAyAM sarvAzca Adadati ye guNa buddhadharme ||2|| @052 bhagavatyAM ratnaguNasaMcayagAthAyAmacitnyaparivarto nAma {1 ##Xyl.## trAyAdazama:}trayodazama: || yasyAsti zraddha sugate dRDha bodhisattvo [##43b.##] varaprajJapAramitaAzayasaMprayogo | atikramya bhUmidvaya zrAvakapratyayAnAM laghu {2 ##Xyl.## prApsate}prApsyate anabhibhUtu jinAna bodhiM ||1|| ##284.2-286. 9.## sAmudriyAya yatha nAvi {3 ##Xyl.## pralugbhikAye}praluptikAye mRtakaM manuSya tRNakASThamagRhNamAno | [##14a.##] vilayaM prayAti jalamadhya aprAptatIro yo gRhNate vrajati pArasthalaM prayAti ||2|| ##A. 286. 10-16.## @053 emeva zraddhasaMgato ya prasAdaprApto prajJAyapAramita mAtra vivarjayanti | saMsArasAgara tadA sada saMsaranti jAtIjarAmaraNazokataraGgabhaGge ||3|| [##44b.##] ye te bhavanti varaprajJaparigRhItA bhAvasvabhAvakuzalo paramArthadarzI | te puNyajJAnadhana{2 ##Xyl.## ^sambhRte^}saMbhRtayAnapAtrA: paramAdbhutAM sugatabodhi spRzanti zIghraM ||4|| ##A. 286. 16-287.7.## ghaTake apakSi yatha pArivaheya kAcit jJAtavyu kSipru ayu bhe{3 ##Xyl.## bheSyati}tsyati durlabhatvAt | [##45a.##] paripakSi vAri ghaTake vahamAnu mArge na ca bhedanAdbhayamupaiti ca svastigehaM ||5|| @054 kiM cApi zraddhabahulo siya bodhisattvo prajJAvihIna vilayaM laghu prApuNAti | taM caiva zraddhaparigRhNayamAna prajJA atikramya bhUmidvaya prA{1 ##Xyl.## prApsati}psyati agrabodhiM ||6|| ##287.8-288. 9.## [##45b. ##] nAvA yathA aparikarmakRtA samudre vilayamupaiti sadhanA saha vANijobhi: sA caiva nAva parikarmakRtA suyuktA na ca bhidyate dhanasamagramupaiti tIraM ||7|| ##A. 288. 9-15.## emeva zraddhaparibhAvitu bodhisattvo prajJAvihInu laghu bodhi upaiti hAniM | [##46a.##] so caiva prajJavarapAramitAsuyukto akSato’nupAhatu spRzAti jinAna bodhiM ||8|| ##A. 288. 16-290. 5.## @055 puruSo hi jIrNa du:khito zataviMzavarSo kiM cApi {1 ##Xyl.## uttitu}utthitu svayaM na prabhoti gantuM | so vAmadakSiNadvaye paruSe gRhIte patanAdbhayaM na bhavate vrajate sukhena ||9|| [##46b. ##] emeva prajJa iha durbalabodhisattvo kiM cApi prasthihati bhaJjati antareNa | so vA upAyabalaprajJaparigRhIto na ca bhajyate spRzati bodhi nararSabhANAM ||10|| ##A. 290. 5-291. 17.## @056 bhagavatyAM ratnaguNasaMcayagAthAyAM aupamyaparivarto nAma caturdazama: || || [##47a. ##] {1 ##Xyl.## ye}yo AdikarmasthitubhUmiya bodhisattvo adhyAzayena vara prasthita buddhabodhiM | te hI suziSya gurugauravasaMprayukto kalyANamitra sada sevayitavya vijJai: ||1|| ##A. 292. 1-293.8.## [##47b.##] kiM kAraNaM ta{2 ##Xyl.## tanu}tu guNAgamu paNDitAnAM prajJAyapAramita te anuzAsayanti | evaM jino bhaNati sarvaguNAgradhArI kalyANamitramupanizritabuddhadharmA: ||2|| dAnaM ca zIlamapi kSAnti tathaiva vIryaM dhyAnAni prajJa pariNAmayitavya bodhau | @057 na ca bodhiskandha vimRzitva parAmRzeyA ye Adikarmaka na dezayitavyaM evaM ||3|| ##A. 292. 1-293. 8.## [##48a.##] evaM caranta guNasAgara vAdicandrA: trANA bhavanti jagatI zaraNA ca le{1 ##Xyl contra metrum## leyanA}nA | gatibuddhidvIpapariNAya{2 ##Xyl. contra metrum## pariNAyakArthakAmA:}kaarthakAmA: pradyota ulka varadharmakathI akSobhyA: ||4|| ##A. 298. 15.-300. 5.## sannAhu duSkaru mahAyazu saMnahantI na ca skandhadhAtu na ca AyatanaissanaddhA: | [##48b.##] tribhi yAnasaMjJavigatA aparigRhItA avivartikA acalitAzca akopyadharmA: ||5|| @058 te eva dharmasamudAgata niSprapaJcA kAGkSAvilekhavimatIvigatArthayuktA: | prajJAyapAramita zrutva na sIdayanti aparapraNeya avivartiya veditavyA: ||6|| ##A. 300. 6-301. 8.## [##49A#] gambhIra dharma ayu durdRzu nAyakAnAM na ca kenacIdadhigato na ca prApuNanti | etArthu bodhimadhigamya hitAnukampI alpotsuko ka imu jJAsyati sattvakAyo ||7|| ##A. 301. 9-305. 5.## sattvazca Alayara{1 ##Xyl.## ^ratA}to viSayAbhilASI sthi{2 ##Xyl.## sthita agrahe; ##vide Tib.##}to grahe abudhayo mahaandhabhUto | [##49b.##] dharmo anAlayu anAgrahu prApi{3 ##Xyl.## ^tavyo:}tavyo lokena sArdha ayu vigrahu prA{4 ##Xyl.## ^rbhUto:}durbhUto ||8|| ##A. 301. 9-305. 5.## @059 bhagavatyAM ratnaguNasaMcayagAthAyAM deva{1 ##Acc. to the Tib.: ##devapatraparivarto}parivarto nAma paJcadazama: || AkAzadhAtu purimA dizi dakSiNAyAM tatha pazcimottaradizAya anantapArA | [##50a.##] uparAdharAya dazaddizi yAvadasti nAnAtvatA na bhavate na vizeSaprAptA ||1|| ##A. 306. 2-9.## atikrAnta yA tathata yA tatha{2 ##Xyl.## tathatAprAptA}tA aprAptA pratyutpanna yA tAthata yA tathatArhatAnAM | [##50b.##] yA sarvadharmatathatA tatha{3 ##Acc. to the Tib.:## tathatA jinAnAM}tArhatAnAM sarveSa dharmatathatA na vizeSaprAptA ||2|| @060 yo bodhisattva imi icchati prApuNetuM nAnAtvadharmavigatAM sugatAna bodhiM | prajAyapAramita yujyatu pAyayukto vina prajJa nAst{1 ##Xyl.## ^styavigamo}yadhigamo naranAyakAnAM ||3|| ##A. 306. 15 sqq.## pakSisya yojanazataM mahatAtmabhAvo paJcazatApi avalobhaya kSINapakSo | [##51a.##] so trAyastriMzabhavanAdiSu jambudvIpe AtmAnamosariyi tadvilayaM vrajeyyA ||4|| ##A. 310. 15-311. 8 sqq.## yadyApi paJca ima pAramitA jinAnAM bahukalpakoTiniyutAM samudAnayeyyA | [##51b.##] prANadhInanantavipu{2 ##Xyl.## ^vipulAM}lAn sada savya loke anupAya prajJavikalA {3 ##Xyl.## parizrAvakatve}pati zrAvakatve || ||5|| ##A. 311. 13-20.## @061 niryAyanAya iha icchati buddhajJAne{1 ##Xyl.## buddhayAne} samacitta sarvajagatI pitR mAtRsaMjJA | hitacitta maitramana eva parAkrameryA akhilArjavo mRdugirAya parAkrameryA ||6|| ##A. 321. 13-322. 8.## bhagavatyAM ratnaguNasaMcagAthAyAM tathatAparivarto nAma SoDazama: || [##52a.##] sthaviro subhUti paripRcchati lokanAthaM araNAya liGga bhaNahI guNasAgarANAM | avivartiyo yatha bhavanti mahAnubhAvA tA{2 ##Xyl.## tAM}na vyAku{3 ##Xyl.## vyAkaruSTa}ruSva jina guNAna pradezamAtraM ||1|| ##A. 323. 3-6.## @062 [##52b.##] nAnAtvasaMjJavigatA girayuktabhANI na ca anya te zra{1 ##Xyl.## zravaNa^}saNaMbrahmaNa Azrayanti | triyapAyavarjitavidU sadakAli bhonti dazabhizca te kuzalakarmapathe’bhi{2 ##Xyl.## ^yukto:}yuktA: ||2|| ##A. 323. 7-325. 14.## dharmaM nirAmiSu jagasyanuzAsayanti ekAntadharmaniyatAssadasnig{3 ##Xyl.## snigvavAkyA:}dhavAkyA: | [##53a.##] sthiticaMkramaM zapa niSadya susatprajAnA yugamAtraprekSiNa vrajanti abhrAntaci{4 ##Xyl.## ^cittA}ttA: ||3|| ##A. 325. 14-326. 11.## @063 zucisaucaambaradharA trivivekazuddhA na ca lAbhakAma {1 ##Xyl.## vRSabhI}vRSabhA sada dharmakAmA: | mArasya tItaviSayA aparapraNeyA caturdhyAnadhyAyi na ca nizrita tatra dhyAne ||4|| ##A. 326. 11-332.12.## [##53b.##] na ca kIrtikAma na ca krIdhaparItacittA gRhibhUta nitya anadhyoSita{2 ##Xyl.## sarvavastuM}sarvavastu | na ca jIvikAviSayabhoga gaveSayanti abhicAramantra na ca istriprayogamantrA: ||5|| ##A. 332. 12-334. 5.## na ca Adizanti paruSaistiryaicchakarmAM {3 ##Xyl.## pravivIkta}praviviktaprajJavarapAramitAbhiyuktA: | [##54a.##] kalahAvivAdavigatA dRDhamaitracittA sarvajJakAma sada zAsani nimnacittA: ||6|| ##A. 334. 5-336. 1.## @064 pratyantamlecchajanavarjitaantadezA: svakabhUmikAGkSavigatAsmada merukalpA: | [##54b.##] dharmArtha jIvita tyajanti prayuktayogA: avivartiyAna imi liGga prajAnitavya ||7|| ##A. 336. 1-338 20. sqq.## bhagavatyAM ratnaguNasaMcayagAthayAmavivartanIyaliGgAkAraparivarto nAma saptadazama: || gambhIra rUpa api vedana cetanA ca vijJAna saMjJa prakRtI animitta zAntA | [##55a.##] kaNDena gAdha yatha sAgari eSamANo prajAya skandha vimRSitva alabdhagA{1 ##Xyl.## ^gAthA}dhA ||1|| ##A. 342. 3-13.## @065 yo bodhisattva imu budh{1 ##Xyl.## buddhyati}yati eva dharmAn gambhIrayAnaparamArthanirUpalepAn | yasminna skandha na pi AyatanaM na dhAtu kiM vA svapuNyasamudAgamu kiMci tasya ||2|| ##A. 342. 14-343.4.## [##55b.##] yatha rAgadharmacarita: puruSa: striyAye saMketa kRtva alabhantu vivartayeyA | yAvanti cittacaritA divasena tasya tAvanta kalpa anubudhyati bodhisattvo ||3|| ##A. 343. 4-344.3.## yo bodhisattva bahukalpasahasrakoyyo dAnaM dadeyu vimalaM tatha zIla rakSe | yazcaiva prajJavarapAramitAprayukto dharmaM bhaNeya kalapuNya na dAnazIle ||4|| ##A. 344.3-345.9.## @066 [##56a.##] {1 ##Xyl.## yau}yo bodhisattva varaprajJavibhAvayanto tata utthito kathayi dharma nirUpalepaM | taM cApi nAmayi jagartha nidAna bodhau {2 ##Xyl.## nAstistriloka^} nAsti triloka zubha tena sa{3 ##Xyl.## sambhaveyA}maM bhaveyA ||5|| ##A. 345. 10-346. 5.## tAM caiva puNya puna khyAyati riktameva tatha zUnyatucchavazikaM ca asArakaM ca | [##56b.##] evaM carantu caratI sugatAna pra{4 ##Xyl.## prajJA}jJAM caramANu puNyu parigRhNati aprameyaM ||6|| ##A. 346. 8-14.## abhilApamAtra imi jAnati sarvadha{5 ##Xyl.## ^dharmAM}rmAn buddhena dezitaprayuktaprakAzitAMzca | @067 kalpAna koTini{1 ##Xyl.## ^nayutAM}yutAn bahu bhASyamANu na ca kSoyate na ca vivardhati dharmadhAtu: ||7|| ##A. 347. 16-## [##57a.##] ye cApi paJca imi pAramitA jinAnAM ete’pi dharma parikIrtita nAma{2 ##Xyl.## ^mAtrA}mAtrA: | pariNAmayAti na ca manyati bodhisattve na ca hIyate spRzati uttamabuddhabodhiM ||8|| ##-351. 8.## bhagavatyAM ratnaguNasaMcayagAthAyAM zUnyatAparivarto nAma aSTAdazama: || [##57b.##] tailasya varti jvalitA prathame nipAte na ca dag{3 ##Xyl.## dagva}dha varti asatA na vinAya dag{4 ##Xyl.## dagvA}dhA | na hi arci pazcimanipAta sa varti da{5 ##Xyl.## dagvA}gdhA asatApi pazcima na dahyati dIpavarto ||1|| ##A. 352 9-17.## @068 prathameva citta spRzatI na ca agrabodhiM asatA na tasya spRzatA puna zakya (4)bhonti | [##58a.##] na ca citta pazcima zivAmanuprApuNAtI asatA na tasya pu{1 ##Xyl.## puNa}na {2 ##Xyl.## prApunanAya}prApuNanAya zakyaM ||2|| ##A. 352. 18-353. 5. sqq.## bIjAtu stamba phalapuSpa samAgamanti so va niruddha asato na hi tasya vRkSo | emeva citta prathamaM tu nidAna bodhe: so vA niruddha asato na hi tasya bodhi: ||3|| || @069 [##58b.##] bIjaM pratItya ca bhavedyatha zAlikAde {1 ##Xyl.## ^detattattatphalanna (##sic !##)}tat tatphalaM na ca tadasti na cApi nAsti | utpattito bhavati bodhiriyaM jinAnAM bhAvasvabhAvavi{2 ##Xyl.## ^viditA; ##vide Tib.##}gatA bhavatIha mAyA ||4|| udakabindu kumbha paripUryati stokastokaM prathame nipAti anupUrve sa pazcimena | [##59a.##] emeva citta prathamaM varabodhihetu: anupUrvazu klaguNapUrNa bhavanti buddhA: ||5|| zUnyAnimittapraNidhiM caramANu dharmA na ca nivRtti spRzati no ca nimittacArI [##59b.##] yatha nAviko kuzala gacchati ArapAraM ubhayAnti asthitu na tiSThati ArNave’smin ||6|| ##A. 356. 15. sqq.## @070 evaM carantu na ca manyati bodhisattvo ahu vyAkRto dazabalehi spRzeya bodhiM | na ca trAsu bodhi bhavate na {1 ##Xyl.## ihasti}ihAsti kiMcit evaM carantu carati {2 ##Xyl.## sugatAn}sugatAna prajJAM ||7|| ##A. 361. 1-8.## [##60.A#] kAntAramArgi durabhikSi savyAdhi {3 ##Xyl.## lokAM}lokaM pazyatva nAsti bhaya uttari saMnahante | aparAntakoTi sada yukta prajAnu mAna aNumAtra kheda manasA na upAdayanti ||8|| ##A. 361. 8. sqq.## @071 bhagavatyAM ratnaguNasaMcayagAthAyAM gaGgA{1 ##Xyl.## gaGgademA^}devIbhaginIparivarto nAma ekonaviMzatima: || || [##60b.##]puna bodhisattva caramANu jinAna prajAM anupAda skandha imi jAnati {2 ##Xyl.## AdhizUNyAM}AdizUnyAn | asamAhito karuNa prekSati sattvadhAtuM atrAntareNa parihAyati buddhadharme ||1|| ##A. 370. 2-371. 3.## puruSo yathA kuzala sarvaguNairupeto balavAn dudharSu kRtayogya kalAvi{3 ##Xyl.## vidijJo}dhijJo | [##61a.##] iSThastrapAramigato pRSuzilpayukto mAyAvidhijJaparamo jagadarthakAmo ||2|| ##A. 371. 9-372. 7.## @072 mAtA pitA ca parigRhya saputradAraM kAntAramArgi {1 ##Xyl.## pratiyadya}pratipadya bahUAmatro | so nirmiNitva puruSA bahuzUravIrAn kSeme{2 ##Xyl.## kSemena}Na gatva puna gehamupagameyyA ||3|| ##A. 372. 6-373. 9.## [##61a.##] emeva yasmi samaye vidubodhisattvo mahamaitri sarvi upabandhati sattvadhAto | caturo sa mAra atikramya dvaye ca bhUmiM asmiM samAdhi sthituno ca spRzAti bodhiM ||4|| ##A. 373. 10-374. 5.## AkAzanizritu samIraNa Apaskandho na hi nizritA iha mahApRthivI jagacca{3 ##Xyl.## jagaccha} | [##62a.##] sattvAna karmaupabhoganidAnameva AkAzasthAnu kutu cintayi etamarthaM ||5|| @073 emeva zUnyatapratiSThitu bodhisattvo jagati kriyAM vividha darzayate vicitrAM | sattvAna jJAnapraNidhAnabalAna sevaM na ca nirvRtiM spRzati zUnyata nAsti sthA{1 ##Xyl.## sthAnAM}naM ||6|| [##62b.##] yasmiMzca kAli vidupaNDitu bodhisattvo caratIti mAM pravara zUnyasamAdhizAntAM | atrAntare na ca nimitta prabhAvitavyo na ca Animittasthitu zAntaprazAntacArI ||7|| pakSisya {2 ##Xyl.## nasti}nAsti padu {3 ##Xyl.## gacchate}gacchata antarIkSe no cApi tatra sthitu no ca patAti bhUmau | @074 tatha bodhisattva caramANu vimokSadvAre na ca nirvRttiM spRzati no ca nimittacArI ||8|| ##A. 374. 5-12.## [##63a.##] iSvastrazikSita yathA puruSo{1 ##Xyi.## ^rdha}rdha kANDaM kSepitva anya puna kANDa parampareNa | patanAya tasya purimasya na deya bhUmiM AkAGkSamANa paruSasya pateya kANDaM ||9|| ##A. 374. 12-17.## emeva prajJavarapAramitAM caranto prajJA{2 ##Xyl.## prajJAyaupAya^}upAyabalaRddhivicAramANo | [##63b.##] tAvanna tAM paramazUnyata prApuNotI yAvanna te kuzalamUla bhavanti pUrNA: ||10|| ##A. 374. 17-375. 4.## @075 bhikSuryathA paramaRddhibalenupeto gagane sthito yamaka kurvati prAtihA{1 ##Xyl.## ^hAryAM}ryaM | gatiM cakramaM zaya niSadya nidarzayAti nivartate na pi ca khidyati yAva tatra ||11|| [##64a.##] emeva zUnyatasthito vidubodhisattvo jJAna{3 ##Xyl.## ^nArddhi^}rddhi{4 ##Xyl.## pAragAmigato}pAramigato aniketacArI | vividhAM kriyAM jagati darzayate anantAM na ca bhajyatI na pi ca khidyati kalpakoTI ||12|| ##A. 375. 5-21.sqq.## puruSA yathA mahaprapAti sthihitva kecid ubhipANi cchatradvaya gRhNa upakSayeyyA | [##64b.##] AkAli vAyuravasRjya mahAprapAte no ca prapAta pariyAti na yAva tatra ||13|| @076 emeva sthitva karuNAM vidubodhisattvo prajJAupAyadvayacchattraparigRhIto | zUnyAnimittapraNidhIn{1 ##Xyl.## ^praNidhiM} vimRSAti dharmAn nA {2 ##Xyl.## nirvRti}nirvRtiM spRzati pazyati dharmacArI ||14|| ##A. 376. 2-15.## [##65a.##] ratanArthiko yatha vrajitva na ratnadvIpaM labdhAna ratna yuna gehamupAgameyA | kiM cApi tatra sukha jIvati sArthavAho api du:khito manasi bhonti sa jJAtisaMgho ||15|| @077 emeva zUnyata vrajitva na ratnadvIpaM labdhAna dhyAna balaindriya bodhisattvo | [##65b.##] kiM cApi nirvRti spR{1 ##Xyl.## spazadebhinandamAno}zedabhinandamAno api sarvasattva du:khitA manasI bhavanti ||16|| ##A. 376. 15-377. 3.sqq.## abhyantare ya nagare nigame ca grAme kAmArtha vANiju yathAgami jAnanAya | no cApi tatra sthihatI na ca ratnadvIpe na ca geha mArgi kuzalo puna bhoti vijJo ||17|| [##66a.##] tatha jJAna zrAvakavimukti sapratyayAnAM sarvatra bhonti kuzalo vidubodhisattvo | no cApi tatra sthihate na ca buddhajJAne na ca saMskRte bhavati mArga vidU vidhijJo ||18|| @078 yaM kAli maitri jagatI anubandhayitvA zUnyAnimittapraNidhI carate samAdhiM | [##66b.##] asthAnameva yadi nirvRti prApaNeyA athavApi saMskRti sa prajJapanAya zakya: ||19|| yatha nirmito puruSa naiva{1 ##Xyl.## nova} adRzya{2 ##Xyl.## ^kAyo:}kAyA nAmena vA puna: sa prajJapanAya zakya: | tatha bodhisattva caramANu vimokSadvAre nAmena va punassa pra{3 ##Xyl.## prajJayanAya}jJapanAya zakya: ||20|| yadi pRcchamAna cari indriya bodhisattvo gambhIradharmaparidIpana no karoti | @079 [##67a.##] zUnyAnimittaavivatiyabhUmidha{1 ##Xyl.## ^dharmAM}rmAn na ca sUcatI na ca sa vyAkRtu veditavyo ||21|| ##A. 379. 7-21.## arhantabhUmimapi pratyayabuddhabhUmau traidhAtukaM na spRzate supinAntare’pi | buddhAMzca pazyati katheti jagasya dharmaM Avivartiyebhi ayu vyAkRtu veditavya: ||22|| ##A. 380 10-381. 10.## [##67b.##] triyapAyaprA{2 ##Xyl.## prAdmu}ptu supinasmi viditva sattva praNidheti takSa{3 ##Xyl.## takSeNa}Na apAya ucchoSayeyaM | satyAdhiSThAna prazameti ca agniskandhaM avivartiyeti ayu vyAkRtu vedita{4 ##Xyl. as in the preceding and the following versec##—veditavyo:}vya: ||23|| ##A. 381. 21-382. 21 sqq.## @080 bhUtagrahA vividhavyAdhaya matryaloke satyAdhiSThAna prazameti hitAnukampI [##68a.##] na ca tena manyanu papadyati nApi mAnaM avivartiyeti ayu vyAkRtu veditavya: ||24|| ##A. 383. 17-384. 19.## bhagavatyAM ratnaguNasaMcayagAthAyAmupAyakauzalyamImAMsAparivarto nAma viM{1 ##Xyl.## viMzatima:}zatitama: || || athavAsya manyanu papadyati vyAkRto’smi satyAdhiSThAna vividhAni samRdhyayanti | [##68b.##] yadi anya vyAkRtaku manyati bodhisattvo jJAtavya manyanasthito ayu alpabuddhi: ||1|| ##A. 385. 2.-386. 11.## @081 nAmAdhaSThAna puna mAru upAgamitvA evaM vi{1 ##Xyl.## vidiSyati}dizyati iyantava nAmadheyaM | mAtA pitA ya anusaptamupaiti vAMzo buddho yadA bhavi idantava nAmadheyaM ||2|| ##A. 386. 11-387. 3.## [##69a.##] dhutavRtta yAdR{2 ##Xyl.## yAnadRzu}zu sa bheSyati yuktayogI pUrve’pi tubhya imi Asi guNo va rUpA | yo eva zrutva abhimanyati bodhisattvo jJAtavya mAru paryutthita alpabuddhi: ||3|| ##A. 387. 3-391. 5.## pravivikta grAmanagare girikaNDarANi raNyA viviktavanaprastha niSevamA{3 ##Xyl.## ^mAno}No | [##69b.##] AtmAnukarSi parapaMsayi bodhisattvo jJAtavya mAru paryutthita alpabuddhi: ||4|| ##A. 391. 5-14.## @082 grAme ca rASTri nigame viharanti nityaM rahapratyayAni spRhatAM janayanti tatra | anyatra sattvaparipAcanavodhiyuktA eSo viveku kathito sugatAtmajAnAM ||5|| ##A. 391. 20-392. 6.## [##70a.##] yo paJcayojanazate girikandareSu vyADAvakI{1 ##Xyl.## ^kIrNA}rNa nivasedvahuvarSako{2 ##Xyl.## koTI}TI: | nA cA viveku imu jAnati bodhisattvo saMkIrNa so viharate adhimAnaprApta: ||3|| ##A. 393. 14.## so ca jagArthamabhiyuktakabodhi{3 ##Xyl.## ^sattvAM}sattvAn baladhyAnaindriyavimokSasamAdhi{4 ##Xyl.## prAptAM}prAptAn | @083 [##70b.##] abhimanyate na imi raNyavivekacArI na vivekagocaru ayaM hi jinena ukto ||7|| ##A. 394. 1-395. 4. sqq. grAmAnti yo viharate athavA araNye dvayayAnacittavigato ni{1 ##Xyl.## niyatAgrabodhiM}yato’grabodhiM | eSo viveku jagadarthyabhiprasthitAnAM AtmA kSiNoti tulayeya sa bodhisattvo ||8|| [##71a.##] bhagavatyAM ratnaguNasaMcayagAthAyAM mArakarmaparivarto nAma {2 ##Xyl.## ekaviMzatima:}ekaviMzatitama: || || tasmAhu mAnu nihanitvana paNDitena guruAzayena varabodhigaveSamANA: | vaidyo va Atura{3 ##Xyl.## svarona}varoNa cikitsanArthaM kalyANamitra bhajitavya atandritena ||1|| ##A. 396. 3-10.## @084 [##71b.##] buddhAya bodhivaraprasthitabodhisattvA kalyANamitra imi pAramitA nidiSTA: | te cAnuzAsaka iyaM pratipattibhUmI duvikAraNena anubudhyati buddhabodhiM ||2|| atikrAntanAgatajinA sthita ye dizAsU sarveSu mArgu ayu pAramitA ananyo | [##72a.##] obhAsa ulka varabodhayi prasthitAnAM Aloka zAstri imi pAramitopadi(6)STA: ||3|| ##A. 396-397. 2. sqq.## yatha prajJapAramita zUnyatalakSaNena tathalakSaNAya imi jAnati sarvadha{1 ##Xyl.## ^dharmAM}rmAn | @085 zUnyAnu lakSaNa prajJAnayamAna {1 ##Xyl.## dharmAM}dharmAn evaM carantu caratI sugatAna prajJAM ||4|| ##A. 399. 1-11.## AhArakAma parikalpayamAna sattvA: saMsAri saktamanasassada saMsaranti | [##72b.##] ahumahyadharma ubhi eti abhUtazUnyA AkAzagaNThi ayu Atmana baddha bAle ||5|| yatha zaGkitena viSasaMjJata abhyupaiti no cAsya koSThagatu so pi pAtyate ca | emeva vAlu pagato ahumahyaeSo ahasaMjJi jAyi mriya{2 ##Xyl.## ^mRyate}te ca sadA abhUto ||6|| ##A. 399. 21-400 9.## @086 [##73a.##] yatha udgraho ta{1 ##Xyl.## katha}tha prakAzitu saMkilezo vyodAna ukta ahumahyaanopalabdhi:{2 ##Xyl.## ^labdhi} | na hi atra kazci yo kli{3 ##Xyl.## klaSyati}zyati zudhyate vA prajJAyapAramita badhyati bodhisattve ||7|| ##A. 400. 10-17.## yAvanta sattva nikhile iha jambudvIpe te sarvi bodhivaracitta {4 ##Xyl.## upadayitvA}upAdayitvA | [##73b.##] dAnaM daditva bahuvarSasarhasra{5 ##Xyl.## ^koTI}koTI: sarvaM ca nAmayi janArtha nidAna bodhau ||8|| ##A. 401. 20-402. 6.## yazcaiva prajJavarapAramitAbhiyukto divasaM pi antamaza eka nuvartayeyA | kalapuNya so na bhavatI iha dAnaskandho tadatandritena sada osaritavya prajJA ||9|| ##A, 402 8-10.## @087 [##74a.##] caramANu prajJavarapAramitAya yogI mahatoM janeti karuNAM na ca sattvasaMjJA | tada bhonti sarvajagatI vidudakSiNIyA satataM amoghu paribhuJcati rASTrapiNDaM ||10|| ##A. 402. 10-403. 16.## cirabuddhadevamanujAn triapAyi sattvAn {1 ##Xyl.## parimocitu}parimocituM ya iha icchati bodhisattvo | [##74b.##] pRthu mArgu tIru upadarzayi sattvadhAtau prajJAyapAramitayukta divA ca rAtrau ||11|| ##A. 403. 16-404. 8.## puruSo ya agru ratanasya alabdhapUrvo aparasmi kAli puna labdha bhaveya tuSTo | @088 saha labdha nAzayi pu{1 ##Xyl.## paNopi}nopi pramAdabhUto nazitva du:khi satataM ratanAbhikAGkSI ||12|| ##A. 404. 8-17.## [##75a.##] emeva bodhivaraprathita ratnatulyo prajJAyapAramitayogu na{2 ##Xyl.## Naricitavyo} riJcitavyo | ratanaM va labdha gRha{3 ##Xyl.## ^manu}mANu prabhinnasattvo manu buddhayAti tvarito zivamabhyupaiti ||13|| ##A. 404. 17-405. 5. sqq.## bhagavatyAM ratnaguNasaMcayagAthAyAM kalyANamitraparivarto nAma {4 ##Xyl.## dvAviMzatibha:}dvAviMzatitama: || || [##75b.##]udayAti sUryu vigatAzrumarIcimAlA vidhamitva sarvatamasAkulamandhakA{5 ##Xyl.## ^kArAM}raM | @089 avibhonti sarvakRmijAtikapraNibhUtA{1 ##Xyl.## ^bhUtAM}n sarvAMzca tArakagaNAnapi candraAbhAM ||1|| emeva prajJavarapArami{2 ^mitA}tAM caranto vidhamitva dRSTigahanaM vidubodhisattvo | [##76a.##] abhibhonti sarvajagatI rahapratyayAMzca zUnyAnimittacarito pRthubodhisattvo ||2|| ##A. 413. 13-16.## yatha rAjaputra dhanadAyaku arthakAmo sarveSu zreSTha bhavate abhigAbhinIya:{3 ^nIyo:} | sa hi eSa etarahi sattva pramocayAti prAgeva rAjyasthitu bheSyati paTudharo ||3|| @090 [##76b.##] emeva prajJacarito vidubodhisattvo amRtasya dAyaku priyo’marumAnuSANAM | ayu eSa ete hi sattvasukhAbhiyukto prAgeva yAva sthitu bheSyati dharmarA{1 ##Xyl.## ^rAjyo}jo ||4|| ##A. 414. 3. sqq.## bhagavatyAM ratnaguNasaMcayagAthAyAM zakraparivartto nAma trayoviM{2 ##Xyl.## ^zatima:}zatitama: || [##77a.##] mAro’pi tasmi samaye bhavate sazalyo zokAtu du:khitu anantamano’lpasthAmA | dizadAha ulka kSipate bhayadarzanArthaM kathameSa dInamanaso bhavi bodhisattvo ||1|| ##A. 416. 8-15.## yatha te bhavanti vidu AzayusaMprayu{3 ##Xyl.## ^yukto}ktA divarAtri prajJAvarapAramitArthadarzI | @091 [##77b.##] tada kAyacitta khagapakSi sa tulyabhUtA avatAru so kutu {1 ##Xyl.## layiSyati}labhiSyati {2 ##Xyl.## kRSTa^}kRSNabandu: ||2|| kalahAvivAdupagato gada bodhisattvo bhontI parasparaviruddhakaruSTaci{3 ##Xyl.## ^cittA}ttA: | tada mAra tuSTu bhavatI paramaM udagro ubhi eti dUra bhaviSyanti jinAna jJAne ||3|| [##78a.##] ubhi eti dUri bhaviSyanti pizAcatulyA ubhi eti Atma kariSyanti pratijJahAniM | duSTAna kSAntivikalA na kuto’sti bodhi tada mAru tuSTu bhavatI namucIsapakSo ||4|| ##A. 420. 3-12.## @092 yo bodhisattva ayu vyAkRtu vyAkRtasmin citta pradUSayi vivAdu samArabheyyA | [##78b.##] yAvanti cittakSaNikAkhiladoSayuktA- stAvanta kalpa puna sannahitatavya bhonti ||5|| ##A. 420. 12-17.## atha tasyupadyati matIti azobhanAti kSAntIya pAramita bodhi spRzanti buddhA: | pratidezayAti puna Ayati saMvarANi apayAti vAsa iha zikSati buddhadharme ||6|| [##79a.##] bhagavatyAM ratnaguNasaMcayagAthAyAbhabhimAnaparivartto nAma caturviMza{1 ##Xyl.## ^zatima:}titama: || | yo zikSamANu na upaiti kahiMci zikSA ##A. 424. 1 sqq.## na ca zikSakaM labhati nApi ca zikSadha{2 ##Xyl.## ^dharmAM}rmAn | @093 zikSA azikSa ubhayo avikalpamAno yo zikSate sa iha zikSati buddhadharme ||1|| [##79b.##] yo bodhisattva imu jAnati eva zikSAM na sa jAtu zikSavikalo bhavate duzIlye | arAdhiteSu iha zikSati buddhadharmaM zikSAti zikSakuzalo ti nirupalambho ||2|| zikSantu eva viduprajJaprabhAGkarANAM notpadyate akuzalamapi ekacittaM | [##80a.##] sUrya vA gatiM nigacchati antarIkSe razmIgate na sthihate purato'ndhakAraM ||3|| ##A. 430. 16-21.## @094 prajJAyapAramitazikSitasaMskRtAnAM sarveSa pAramita bhonti ha saMgRhItA:{1 ##Xyl.## ^tA} | satkAyadRSTi yatha {2 ##Xyl.## SaSTi}SaSTi duve ca dRSTI antargatAstatha mi pAramitA bhavanti ||4|| ##A 430. 21-431. 5.## [##80b.##]yatha jIvitendriyaniruddhiya kecidanyai bhontIti ruddha pRthu indriya yAvadasti | emeva prajJacarite viduuttamAnAM sarveta pAramita u{3 ##Xyl.## uktasaMgrahItA}ktA tra saMgRhItA: ||5|| ##A 431. 5-12.## ye cApi zrAvakaguNA tatha pratyayAnAM sarveSa bhonti vidu zikSitu bodhisattvA: | [##81a.##] no cApi tatra sthihatA na spRheti teSAM ayu zikSitavyami{4 ##Xyl.## neti}ti zikSata etamarthaM ||6|| ##A 432. 16-433. 18.## @095 bhagavatyAM ratnaguNasaMcayagAthAyAM zikSAparivarto nAma paJcaviMza{1 ^zatima:}titama: || avivartiyasya varabodhayi prasthitasya yo cittapAdu anumodatu Azayena | [##81b.##] trisahasra{2 ##Xyl.## ^srAsaru ##vide Tib.##} meru tulayitva siyA pramANo na tveva tasya kuzalasya numodanAye ||1|| ##A 435. 14-436. 8.## yAvanta sattva kuzalArthika mokSa{3 ##Xyl.## ^kAmA}kAmA: sarveSu bhonti anumoditu puNya{4 ##Xyl.## ^rAzi}rAzi: | sattvarthi te jinaguNAnanta prApuNitvA dAsyanti dharma yagatI du:khasaMkSayAye ||2|| @096 [##82a.##] yo bodhisattva avikalpaku sarvadharmAn zUnyAnimitta parijAnati niSprapaJcAn | na ca prajJa bodhi parieSati Azayena so yukta prajJavarapAramitAya yogI ||3|| AkAzadhAtugaganasya siyA virodho na hi tena tasya kutu kenaci{1 ##Xyl.## kenavideSa}deSaM prAptA | [##82b.##] emeva prajJacarito vidubodhisattvo {2 ##Xyl.## abhyovakAza}abhyAvakAzasadRzA upazAntacArI ||4|| ##A 441. 9-15.## yatha mAyakArapuruSasya na eva bhonti te ziSya mAM janata so cakaronti kAryaM | pazyanti taM vividhakAryanidarzayantaM na ca tasya kAyu na pi citta na nAmadheyaM ||5|| ##A 441. 15. sqq.## @097 [##83a.##] emeva prajJacarite na kadAci bhonti buddhitva bodhi jagatI parimocayitvA | Atmopapattivivi{1 ##Xyl.## ^dhAkriyasaMprayogAM}dhakriyasaMprayogaM darzeti mAyasadRzo na vikalpacArI ||6|| yatha buddha{2 ##Xyl.## buddhi} nirmita karoti ca buddhakAryaM na ca tasyupadyati mado karamANu kiMcit | [##83b.##] emeva prajJacarito vidubodhisattvo darzeti sarvakriya nirmitamAyatulyaM ||7|| ##A 442.14-443. 6.## palagaNDadakSavidunA kRtu dAruyantro puruSestritulya sa kAroti ha sarvakAryaM | emeva prajJacarito vidubodhisatvo jJAnena sarvakriya kurvati nirvikalpo ||8|| ##A 443. 8-13## @098 [##84a.##] bhagavatyAM ratnaguNasaMcayagAthAyAM mAyopamaparivarto nAma SaDviM{1 ##Xyl.## ^zatima:}zatitama: || || evaM carantu vidunA pRthudevasaGghA: kRtaaJcalIpuTapraNamyanamasyayanti | buddhA pi yAvata dazaddizi lokadhAtau guNavarNamAlaparikIrtana kurvayantI ||1|| ##A 446. 19-447. 13.## [##84.b##] yAvanti gaGganadi vAlisame hi kSetre sattvA ta{2 ##Xyl.## tva} sarvi parikalpa bhaveyu mArA: | ekaika roma puna tAntaka nirmiNe{3 ##Xyl.## nirmineya}yA sarve na zakya {4 ##Xyl.## karaNa}karaNe vidu{5 ##Xyl.## antarAyAM}antarAyaM ||2|| ##A 447. 13-448. 10## @099 catu kAraNehi balavA{1 ##Xyl.## ^vAM}n vidubodhisattvo bhavate dudharSu catumAra asaprakamyo | [##85a.##] zUnyAvihAri bhavate na ca sattvatyAgI yatha vAdi sattva karuNA{2 ##Xyl.## karuNa}sugatAdhi{3 ##Xyl.## ^AvasthAna:}SThAna: ||3|| ##A 448. 10-449. 19.sqq## yo bodhisattva adhibhucyati bhASyamANAM ima prajJapAramita mAta tathAgatAnAM | pratipatti{4 ##Xyl.## ^ya}yA ca abhiyucyati Azayena sarvajJatAya abhiprasthitu veditavyo ||4|| ##A 452. 9-453. 5.## [##85b.##] na ca dharmadhAtutathatAya upaiti sthAnaM bhavatI yathAnasthita so laghuantarIkSe | vidyAdharo va apulaM bhuvanAbhiprAyA khagu kAluhIna druma mantrabalAdhiSThAno ||5|| ##A. 453. 10- 454. 13. sqq.## @100 evaM carantu vidupaNDitu bodhisattvo na ca budhyakaM labhati nApi ca buddhadha{1 ##Xyl.## ^dharmAM}rmAn | [##86a.##] na ca dezikaM na pi ca pazyaka dharmatAyAM zAntaiSiNAmayu vihAra guNe ratAnAM ||6|| yAvanta zrAvakavihAra sapratyayAnAM zAntAsamAdhiprazame sukhasaMpra{2 ##Xyl.## ^yuktA}yuktA: | arhAvimokSa sthapayitva tathAgatAnAM sarveSu agrayu vihAru niruttarazca ||7|| ##A 455. 13-456. 6.## [##86b.##] AkAza pakSi viharAti na co patAti dakamadhya matsya viharAti na co marAtI | @101 emeva dhyAnabalapAragu bodhisattvo zUnyAvihAri na ca nirvRti prApuNAtI ||8|| yo sarvasattvaguNaagratu gantakAmo agraM spRzeya paramAddhutabuddhajJAnaM | [##87 a.##] agraM dadeya varauttamadharmadAnaM imu agru sevatu vihAru hitaMkarANAM ||9|| ##A 456. 6-12.## bhagavatyAM rutnaguNasaMcayagAthAyAM sAraparivartto nAma sapta{1 ##Xyl.## saptaviMzatima:}viMzatitama: || yAvanta zikSa paridIpita nAyakena sarveSa zikSa ayu agru niruttarA ca | [##87 b.##] ya: sarvazikSavidu icchati pAragantu imu prajJapAramita zikSati buddhazikSAM ||1|| ##A 466. 2-9 sqq.## @102 agraM nidhAna ayu uttamadharmakoza buddhAna gotrajananaM sukhamaukhyagaJjo | atikrAnta nAgatadazadizi lokanAthA itu te prasUta na ca kSIyati dharmadhAtu: ||2|| ##A 461. 11,12 sqq.## [##88 a.##] yAvanta vRkSaphalapuSpavanaspatIyA sarve ca medini samudgata prAdurbhUtA: | na ca medinI kSayamupaiti na cApi vRddhi na ca khidyatI na parihAyaki nirvikalpA{1 ##Xyl.## ^lpA:} ||3|| yAvanta buddhasamazrAvaka pratyayAzca marutazca sarvajagatI sukhasaukhyadharmA: | @103 sarveti prajJavarapAramitA prasUtA na ca kSIyate na ca vardhati jAtu prajJA ||4|| [##88 b.##] yAvanta sattva mRdumadhyamukRSTa loke sarve avidyaprabhavA sugatena uktA: | sAmagripratyayu pravartati du:khayantro na ca yantra kSIyati avidya na cApi vRddhi: ||5|| yAvanti jJAnanayadvAra upAyamUlA: sarveti prajJavarapAramitAprasUtA: | [##89 a.##] sAmagripratyaya pravartati jJAnayantro na ca prajJapAramita vardhati hIyate vA ||6|| @104 yo tU pratItyasamutpAdu anuddhavAye imu pra{1 ##Xyl.## prajJa:}jJa akSayata budhyati bodhisattvo | [##89 a.##] so sUrya abhrapaTale yatha muktarazmI vidhamitva vidyapaTalaM bhavate svayaMbhU: ||7|| ##A 469. 7 sqq.## bhagavatyAM ratnaguNarsacayagAthAyAmavakIrNakusumaparivarto nAmASTAviMza{2 ##Xyl.## ^zAtabha:}titama: || caturbhI ca dhyAna viharanti mahAnu{3 ##Xyl.## ^bhAvo}bhAvA na ca Alayo na pi ca nizrayu kurvayAtI | [##90 a.##] api kho panAzrayu ime catudhyAnasAGgA bheSyanti bodhivarauttamaprApuNAyA ||1|| dhyAne sthito’tra bhavatI varaprajJalAbhI ArUpyarUpi ca samAdhi catasra zreSThA | @105 upakAribhUta imi dhyAna varAgrabodhau na punAsra{1 ##Xyl.## ^vAkSapi}vAkSayi sa zikSati bodhisattvo ||2|| [##90 b.##] AzcaryamaddhutamidaM guNasaMcayAnAM dhyAne samAdhi viharanti nimitta nAsti | tatra sthitAna yadi bhajyati AtmabhAvo puna kAmadhAtu upapadyati yathAbhi{2 ##Xyl.## ^bhiprAyA}prAyA: ||3|| yatha jambudvIpakamanuSya alabdhapUrvA: divi devauttamapurA anuprApuNeyA | [##91 a.##]pazyitva te viSaya tatra parigRhItA punarAgameya na ca nizrayu tatra kuryAt ||4|| @106 evamete guNadharA varabodhisattvA dhyAne samAdhi viharitva prayuktayogI | [##91 b.##] puna kAmadhAtusthita bhonti anopaliptA {1 ##Compare Uttaratantra, transl. p.##}padmeva vAriNi anizrita bAladharme ||5|| anyatra sattvaparipAcana kSetrazodhI paripUraNArtha imi pAramitA mahAtmA | arUpyadhAtuupapatti na prArthayantI yatraha bodhiguNapAramitAna hAni ||6|| [##92 a.##] yatha kazcideva puruSo ratanaM nidhAnaM{2 ##Xyl.## ^dhAnAM} labdhA tu tatra spRhabuddhi na saMjenayyA | ekAki so puna gRhItva parasmi kAle gRhNitva geha pravizitva na bhonti lubdho ||7|| @107 emeva dhyAna catureva samAdhizAntAM labdhAna pretisukhadA vidubodhisattvA: | [##92 b.##] avasRrjya dhyAnasukhaprItisamAdhilabhaM puna kAmadhAtu pravizanti jagAnukampI ||8|| yadi bodhisattva viharAti samadhidhyAne rahapratyayAni spRhabuddhi {1 ##Xyl.## ta}na saMjaneyA | asamAhito bhavati uddhatakSiptacitto parihInabuddhi{2 ##Xyl.## ^guNA}guNa nAvika bhinnabhAvo ||9|| [##93 a.## kiM cApi rUpamapi zabda tathaiva gandho rasasparza kAmaguNa paJca bhiyukta bhotI | rahapratyayAnavigato nandabodhisattvo satataM samAhitu prajAyitavya zUro ||10|| @108 parasattva{1 ##Xyl.## puGgala}pudgalanidAnavizuddhasattvA vicaranti vIryavarapAramitAbhi{2 ##Xyl.## ^yuktA}yuktA: | [##93.b##] yatha kumbhadAsi avazAvazabhartRkasya tatha sarva vazatAmupayAnti dhIrA: ||11|| na ca svAmikasya prativAkyu dadAti dAsI AkruSTu cApi athavA sa ta{3 ##Xyl.## datADi}DAti tAvA ekAnta trastamanasA sa bhayAbhibhUtA mAmeva so anuSadhiSyati kAraNena ||12|| [##94 a.##] emeva vodhivaraprasthitu bodhisattvo tiSTheya sarvajagatI yatha preSyabhUto | anubodhi Agamu guNAna ca pAripUrI tRNa agni kASThaprabhavo {4 ##Xyl.## dahanetameva}dahate tameva ||13|| @109 avasRjya AtmasugatAM parasattvakArye abhiyukta rAtridiva niSpRtikAGkSacitto | [##94 b.##] mAteva ekasutake paricAryamANe adhyAzaye na parikhinna avasthiteti ||14|| bhagavatyAM ratnaguNasaMcayagAthAyAM anugamaparivarto nAma {2 ##Xyl.## ekUnatriMzatima:}ekonatriMzatitama: || yo bodhisattva cirasaMsaraNAbhiprAyo sattvArtha kSetraparizodhanayuktayogI | [##95 a.##] na ca khedabuddhi {3 ##Xyl.## anumAtra}aNumAtra upAdayAtI so vIryapAramitayukta atandritazca ||1|| @110 avikalpakoTigaNaye’vidubodhisattvo cirasaMjJabodhisamudAnaya tena du:khe | ciradu:kha bheSyati samAcaramANu dharmaM na vIrya{1 ##Xyl.## cIryapAramita^}paramitahIna kusIdarUpo ||2|| [##95 b##] prathamaM upAdu varabodhayi cittapAdo so vA anuttarazivAmanuprApuNeyA | rAtridivaikamanasA tamadhiSThiheyA ArambhavIryu vidupaNDitu veditavyo ||3|| sa ci kazcideva vadayeya sumeruzailaM bhinditva pazca adhigamyasi agrabodhiM | [##96 a.##] sa ci khedabuddhi kurute ca pramAdabaddho kausIdya{2 ##Xyl.## ^prapta}prApta bhavate tada bodhisattvo ||4|| @111 atha tasyupadyati matI kimutAlpamAtraM kSaNamAtra bhasma nayatI vilayaM sumeruM | ArambhavIrya bhavate vidubodhisattvo na cireNa bodhivara {1 ##Xyl.## lapsati}lapsyati nAyakAnAM ||5|| [##96 b.##] sa ci kAyacittamanasA ca parAkrameyyA paripAcayitva jagatI kariSyAmi arthaM | kausIdyaprApta bhavatI sthitu AtmasaMjJai: nai{2. ##Xyl.## nairAtma^ ##Compare Tib.##}rAtyabhAvanavidUri nabhaM va {3 ##Xyl.## bhUme}bhUme: ||6|| yasminna kAyu na pi citta na sattvasaMjJA saMjJAvivarti sthitu advayadharmacArI | @112 [##97 a.##] ayu vIryapAramita ukta hitaMkareNa AkAGkSa{1 ##Xyl.## ^mAna}mANa zivamacyuta agrabodhiM ||7|| puruSaM zruNitva vacanaM parato duruktaM paritoSayAti susukhaM vidubodhisattvo | kI bhASate ka zRNu{2 ##Xyl.## sRNute}te kutu kasya kena so yukta kSAntivarapAramitAya vijJo ||8|| [##97b.##] so bodhisattvu kSamate guNadharmayukto yazcaiva ratnabharitaM trisahasra dadyAt | buddhAna lokavidunArhatapratyayAnAM kalapuNya so na bhavate iha dAnuskandhe ||9|| @113 kSAntIsthitasya parizu{1 ##Xyl.## ^zudhyati}dhyati AtmabhAvo dvAtriMzalakSaNaprabhAva anantapAro | [##98 a.##] sattvAna zUnyavaradharma nizAmayAtI priyu bhonti sarvajagatI kSamamANu vi{2 ##Xyl.## vijJo:}jJo ||10|| sa ci kazci candanapuTaM grahiyAna sattvo abhyokireya gurupremata bodhisattvaM | dvitIyo’pi agni sakale zirasi kSipeyA ubhayatra tulyu manu tena upAditavyo ||11|| [##98 b.##] evaM kSamitva vidupaNDitu bodhisattvo tAM cittapAdu pariNAmayi agrabodhau | yAvanti kSAnti rahapratyayasattvadhAto: {3 ##Xyl.## Avabhoti}abhibhoti sarvajagatI kSamamANu {4 ##Xyl.## zUrA}zUra: ||12|| @114 kSamamANu eva puna citta upAditavyo narakeSu ti{1 ##Xyl.## tIrya^}ryayamaloki anekadu:khA | [##99 a.##] anubhUya kAmaguNahetu akAmakArA: kasmAhu adya na kSameya nidAna bodhau ||13|| kazadaNDazastravadhabandhatatADanAzca {2 ##Xyl.## ziracceda^}zirazchedakarNacaraNAkaranAsacchedA: [##99 b.##] yAvanti du:kha jagatI ahu tatsahAmi kSAntIya pAramita tiSThati bodhisattvo ||14|| bhagavatyAM ratnaguNasaMcayagAthAyAM sadApraruditaparivarto nAma triMzattama: || zIlena udgata bhavanti {3 ##Xyl.## samA^}zamAbhikAMkSI sthita gocare dazabalAna akhaNDazIlA: | @115 [##100 a.##] yAvanti saMvarakriya anuvartayanti tAM sarvasattvahita bodhayi nAmayanti ||1|| sa ci pratyayAna rahabodhi spRhAM janeti du:zIla bhoti viduSAM tatha chidracArI | atha bodhi uttamazivAM pariNAmayantI sthitu zIlapAramita kAma{1 ##Xyl.## ^guNepi}guNebhi yukto ||2|| [##100 b.##] yo dharma vodhiguNa Agamu sUratAnAM so zIlu arthu guNadharmasamanvi{2 ##Xyl.## ^ndhitAnAM}tAnAM | yo dharma bodhiguNahAni hitaMkarANAM du:zIlatA ayu prakAzitu nAyakena ||3|| @116 yadi paJca kAmaguNa bhuJjati bodhisattvo buddhaM ca dharma zaraNAgatu AryasaMghaM | [##101 A#] sarvajJatA ca manasI bhaviSyAmi {1 ##Xyl.## buddhA}buddho sthitu zIlapAramita vedayitavya vijJo ||4|| yadi kalpakoTi dazabhI kuzalai:{2 ##Xyl.## pathebhi:zca^}pathebhi- zcaramANu pratyayara{3 ##Xyl.## ^rahitva^}hatvaspRhAM janeti | tada khaNDazIlu bhavate api cchidrazIlo pArAjiko gurutaro ayu cittapAdo ||5|| [##101 b##] rakSantu zIla pariNAmayi agrabodhiM na ca tena manyati na Atmana karSayeyA | ahusaMjJatA ca parivarjita sattvasaMjJA sthitu zIlapAramita ucyati bodhisattvo ||6|| @117 yadi bodhisattva caramANu jinAna mArge imi zIla{1 ##Xyl.## ^vANimi}vAnimi du:zIla karoti sattvAn | [##102 A#] nAnAtvasaMjJapasRto paramaM du:zIlo api cchidrazIlu na tu so parizuddhazIlo ||7|| yasyo asti ahasaMjJa na sattvasaMjJA saMjJAvirAgu kRtu tasya asaMvaro’sti | yasyo na saMvari asaMvari manyanAsti ayu zIlasaMvaru prakAzitu nAyakena ||8|| [##102 b##] yo eva zIlasamanvA{2 ##Xyl.## ndhAgatu}gatu niSprapaJco anapekSako bhavati sarvapriyApriyeSu | zirahastapAda tyajamAna adInacitto sarvAstityAgi bhavate satataM alIno ||9|| @118 jJAtvA ca dharmaprakRtIM vazikAnirAtmyaM AtmAna {1 ##Xyl.## mAsa}mAMsa tyaja{2 ##Xyl.## mANu}mAnu adInacitto | [##103A#] prAgeva vastu {3 ##Xyl.## tada ##vide Tib.##}yadi vA hiraNA tyajeyA {4 ##Xyl.## AsthA^} asthAnameta yadi matsari so kareyA ||10|| ahasaMjJa{5 ##Xyl.## ^tastusamatA}vastumamatA bhavate ca rAgo kutu tyAgabuddhi bhaviSyati sA muhAnAM | mAtsarya preta bhavate upapadyayAto athavA manuSya tada bhoti daridrabhUto ||11|| [##103 b##] tada bodhisattva imi jJAtva daridrasattvAn dAnAdhimukta bhavatI sada muktatyAgI | @119 catvAri dvIpi samalaMkRtu {1 ##Xyl.##kheTAtulyAM}kheTatulyaM dattvA udagra bhavate na hi dvIpalabdho ||12|| dAnaM daditva vidupaNDitu bodhisattvo yAvasti sattva tribhave samanvA{2 ##Xyl.## ^ndhA^}haritvA | [##104 A#] sarveSu teSu bhavate ayu dattadAnaM taM cAgrabodhi pariNAmayate jagArthe ||13|| na ca vastunizrayu karoti daditva dAnaM vidupAku nai{3 ##Xyl.## Nava}va pratikAMkSati so kadAcit | evaM tyajitva bhavate vidu sarvatyAgI alpaM tyajitva bhavate bahu aprameyaM ||14|| @120 yAvanta sattva tribhave nikhilena astI te sarvi dAna dadayanti ananta{1 ##Xyl.## ^kalpAM}kalpAn | [##104 b##] buddhAnu lokavidunArhatapratyayAnAM yAvanti zrAvakagaNAtparikalpasthAne ||15|| yazco upAyakuzalo vidubodhisattvo teSAM sa puNyakriyavastvanumodayitvA | sattvArtha agravarabodhayi nAmadheyA {2 avibhonti}abhibhoti sarvajagatI pariNAmayukto ||16|| [##105 A#] kAcasya vAmaNina rAzi bhiyA mahatto vaiDUryaratna abhibhoti sa sarva eko | emeva sarvajagatI pRthudAnaskandho {1 ##Xyl.## ^kalpAM}abhibhoti sarva pariNAmaku bodhisattvo ||17|| @121 yadi bodhisattva dadamAna jagasya dAnaM mamatA na tatra karayenna ca vastuprema | [##105 b##]tatu vardhate kuzalamUla mahAnubhAvo candro va nabhraprabhamaNDalu zuklapakSe ||18|| bhagavatyAM ratnaguNasaMcayagAthAyAM dharmodgataparivarto nAma ekatriM{1 ##Xyl.## ^zatima:}zattama: || dAnena pretagati {2 ##Xyl.## cchindati}chindati bodhisattvo dAridrayaM ca {3 ##Xyl.## cchinatI}chinatI tatha sarvakle{4 ##Xyl.## ^zAt}zAn | [##106 A#] bhogAMzca nantavipu{5 ##Xyl.## ^lAM}lAn labhate caranto dAnena sattva paripAcayi {6 ##Xyl.## kicchraprAptAM}kRcchraprAptAn ||1|| @122 zIlena tIryagati varjayi nekarUpAM aSTau ca akSaNa kSaNAM labhate sa nityaM | kSAntIya rUpa labhate paramaM udAraM suvarNacchavI priyu jagasya udIkSaNIyo ||2|| [##106##] vIryeNa zuklaguNa hAni na abhyupaiti jJAnaM ananta labhate jinakozagaJja | dhyAnena kAmaguNa utsRjate jugu{1 ##Xyl.## ^psyAM}psyAn vidyA abhijJa abhinirharate samAdhiM ||3|| prajJAya dharmaprakRtI parijAnayitvA traidhAtukAnta samatikramate apAyAM [##107 A#]vartitva cakra{2 ##Xyl.## ^ratana}ratanaM puruSarSabhANAM dezeti dharma jagatI du:khasaMkSayAye ||4|| @123 paripUrayitva imi dharma sa bodhisattvo api kSetrazuddhi parigRhNati sattvazuddhiM | api buddhavaMzaM parigRhNati dharmavaMzaM tatha saMghavaMzaM parigRhNati sarva{1 ##Xyl.## ^dharmAM}dharmAn ||5|| [##107 b##] vaidyottamo jagati rogacikitsakArI prajJopadeza kathito ayu bodhimArgo | nAmena ratnaguNasaMcaya bodhimArga: taM sarvasattva imu mArganu{2 ##Xyl.## ^prapta^}prAptavanti ||6|| bhagavatyAM ratnaguNasaMcayagAthAyAM {3 ##Xyl.## parindanA^}parIndanAparivarto nAma dvAtriM{4 ##Xyl.## ^zatima:}zattama: || [##108 A#] lokaM prApayituM sukhena padavIM saMpaddvayAvAhinIM kAruNyAhitacetasA bhagavatA buddhena saMdIpitaM | @124 zrutvA te’khila{1##Xyl.## ^dharmatAninayaM}dharmatattvanilayaM sUtraM samAdAnato gatvA sthAnamaharnizaM nijamalaM dhyAyantu ye’bhyAgatA: ||1|| [##108 b##] kAle’smin bahudRSTi{2 ##Acc. to Tib.## bahudu:kha^}saMkulakalI pAThe’pi dUraMgate gAthAbhedamanekapustakagataM dRSTvAdhunA nyAyata: | kUpaM vAdigajendrakumbhadalane bhadreNa yA zodhitA lokArthaM hariNA mayA suvihitA{3 ##Xyl.## ^hitau} smeyaM {4 ##Xyl.## buddhairgR^}budhairgRhyatAm ||2|| @125 [##109 A#] AryASTa{1 ##Xyl.## ^sahasrikAyAM}sAhasrikAyA {2 ##Xyl.## bhagavatyAM}bhagavatyA: prajJApAramitAyA: parivartAnusAreNa bhagavatI ratnaguNasaMcaya{3 ##Xyl.## ^gAthAyAM}gAthA samA{4 ##Xyl.## samApta:}ptA ||